________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
१४३
धर्मः | किंचित्सन्मख ? तेनोक्तं कंचिदवृदं पश्यामि, नाविकेनोक्तमब्धिकूले शैलपादजातोऽयं वटो दृश्यते । । यदास्याधो यानपात्रं याति, तदास्य शाखायां त्वं विलगेः, तत्र जारंडपक्षिणो निशायां पंचशैलदीपाहासार्थ समेष्यति, तेषां स्थानं तत्रास्ति, तेषु सुप्तेषु वं तस्य पादे पटेन खं बध्वा दृढमुष्टिना विलगेः, पश्चात्ते त्वां पंचशैलहीपे नेष्यति, तव पश्यतश्चैतद्यानपात्रं महावर्ते पतित्वा विनंदयति, जरयाचितोऽहमविलमो वटे निनंदयामि, अहो जरा पुरुषं विमंवयति, यतः
गात्रं संकुचितं गतिविगलिता दंताश्च नाशं गता । दृष्टिग्रस्यति रूपमेव इसते वकं च ला. लायते ॥ वाक्यं नैव करोति बांधवजनः पत्नी न शुश्रूषते । धिकष्टं जरयान्निनुतपुरुषं पुत्रोऽप्यवझायते ॥ १॥ स्वर्णकृतथा चक्रे, पदिपादे च विलमः, पदिणा तत्र निन्ये, पंचशैले गतः कुमारनंदी हासाप्रहाताभ्यां दृष्टः, तेनापि ते दृष्टे, नोगार्थ प्रार्थिते च, तान्यां प्रोचेऽनेनांगेनावयोः सं. गमो न भवति, किंवमिप्रवेशादिना कृतनिदानेन पंचशैलाधिपत्वं लभ्यते, तेन चिंतितमय किं करिष्ये ? यमपि गतं. एवं स्वर्णकारं चिंताममं दृष्ट्वा तान्यां पाणिपुटे कृत्वा स चंपोद्याने विमुक्तः, स स्वर्णकारो सोकेनोपलदितः, पृष्टं च त्वं कुत्र गतोऽनुः ? तत्र गत्वा च त्वया किं कृतं ? त
For Private And Personal Use Only