________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | सहारस्त, तस्य सुवर्णकारस्यातिवनो नागिलो नाम मित्रमस्ति स नागिलः पंचाणुव्रतधरः शुरूमंजूषा श्रमणोपासको वर्तते. एकदा पंचशैलीपवासिन्यौ व्यंतरस्त्रियौ शक्राज्ञया नंदीश्वरद्वीपयात्रायै प्रास्थिषातां तत्पतिः पंचशैलद्दीपनायको विद्युन्मालीनामा तदानीं मार्गे च्युतः, ततस्तस्य पत्न्यौ से १४२ दासापहासानाम्न्यौ दध्यतुरथास्मान्यां कोऽपि पुमांस्तादृग्युद्ग्राह्यो यादृगस्माकं पतिर्भवेत् ततस्तान्यां स्वेया प्रांतीयां चंपापुर्या पंचशतैः पत्नीनां सह कीमन स कुमारनंदी स्वर्णकारोऽदृश्यत. ततस्ते पती या व्युद्ग्राहार्य तत्समीपेऽवातरतां, कुमारनंद्यपि ते दृष्ट्वा प्रोचे, के युवां ? किमर्थ चागते ? ते प्रोचतुर्देव्यावात्रां दासाप्रहासानाम्न्यौ जवदर्थ समागते, ते पश्यन कुमारनंदी मोहमा - प, काममोहितच स जोगार्थ प्रार्थयांचक्रे ते ऊचतुस्त्वं पंचशैले द्वीपे समागच्छेः, तत्रावयोः संयोगोवा तृपते. स्वर्णकारो भृभुजे स्वर्ण दत्वेति पटहोद्घोषणा मकारयत्, यो मां पं शैले दीपे नेता स द्रव्यकोटिं लप्स्यते, एकेन निर्यामकस्थविरेण स परहो घृतः, कोटिधनं चाददे, तनं पुत्रेभ्यो दत्वा यानपात्रं सज्जीकृत्य जोजनादिसामग्रीं गृहीत्वा कुमारनंदिना सा स स्थविरो यानारूढोऽब्धिवर्त्मनि दूरदेशे गत्वा कुमारनं दिनमित्यूचे, जो कुमारनं दिन् ! पश्यसि त्वं
For Private And Personal Use Only