________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
जधा।
धर्मः | माने सति तत्प्रतिमा जीवत्स्वामिप्रतिमा, तस्यै श्त्यर्थः, 'सासणंति ' ग्राम. विचरिणत्ति' |
वितीर्य दत्वेत्यर्थः, 'नत्तीएत्ति' क्तितः, “पवळणंति ' प्रव्रज्य दीदां कदीकृत्य सम्यक्परिपा
ब्य सिको मोदं गतः, 'नदाश्णोत्ति' नदायननामा चरमराजर्षिः, यत नदायननाम्नो राज्ञः प. १४१ श्चात्केनापि राज्ञा दीदा नांगीकृता, अतश्चरमराजर्षि रिति गाथार्थः ॥ १॥ विशेषार्थस्तु कथान. कादवसेयः, तच्चेदं
सिंधुसोवीरदेशे वीतनयं नाम पुरम स्ति, त गराधीश नदायननामा राजास्ति, वीतजयादित्रिषष्ट्यधिकत्रिशतिनगरनायकः सिंधुसोवीरप्रभृतिषोडशदेशाधिपो महासेनादिदशकिराटिनृपनायको महाराजाधिराजो महीं पालयन्नस्ति, तस्य राज्ञः सकलांतःपुरमुख्या प्रजावतीनाम्नी पट्टदेव्यस्ति, त. स्य राज्ञः प्रनावतीजन्मा यौवराज्यधुरंधरोज्जीचिनामा पुत्रोऽस्ति, तथा तस्य राज्ये राज्यधुराधरणधौरेयः केशीत नामा जागिनेयोऽप्यस्ति. इतश्चंपायां नगर्यामाजन्मस्त्रीलंपटो धनवान कुमारनंदि. नामा स्वर्णकारोऽस्ति, स स्वर्णकारो यां यां चारुरूपां कन्यां शृणोति पश्यति वा तां तां स्वर्णपंचशती दत्वा परिणयति. एवं तस्य क्रमात्पंचशतानि पत्नीनां बवुः, स ईर्ष्याबुरेकस्तंनसौधे तान्निः
For Private And Personal Use Only