________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१४०
धर्म- क्षेत्रतश्चेदिदेशे तथा मथुरायां वा १, कालतो वर्षाकाले शीतकाले वा ३, नावतो यथा कयापि वृः । न घ्या, रंडिकया, क्षुधया म्रियमाणयातिदुःखेन स्तोकं स्तोकं सूत्रं प्रत्यहं कर्त्तयित्वैका शाटिका नि| 'पादिता, तया चिंतितं कल्ये एषा शाटिका परिधास्यते, यतोऽहं नमास्मि.
एतस्मिन्नवसरे सा शाटिका वस्त्रपुष्पेण मुनिना याचिता, सा स्थविरा हृष्टा तुष्टा सती तां शा. टिकां तस्मै ददाति, ईदृशी नि या यदि वस्त्रपुष्पमुनये वस्त्रं ददाति, तर्हि धनवतां किमुच्यते ? ते तु विशेषतो मार्गितं वस्त्रं ददत्येव, वस्त्रपुष्पः साधुभिदार्थ निर्गबन साधूनां पृति, जो साध. वः! भवतां कियन्मात्रेण वस्त्रेण कार्य? यावन्मानं ते मार्गयंति तावन्मात्रं गृहस्थगृहादानीय स य. बति, वस्त्रपुष्पस्यै षैव लब्धिः . एवं घृतपुष्पवस्त्रपुष्पौ सकलगबस्योपग्रहकारको चक्तिकारको च. घृ. तपुष्पवस्त्रपुष्पौ । महामुनी प्रवरलब्धिसंपन्नौ ।। श्रीरक्षितगुरुशिष्यो । देयास्तां परमसौख्यानि ॥१॥ इति घृतपुष्पवस्त्रपुष्पयोः संबंधः समाप्तः ॥ अथ जिनक्तिपूजाकृते दानमाह
॥ मूलम् ।।-जीवंतसामिपडिमा । सासणं विधरिऊण भत्तीए ।। पवश्ऊणं सिको। न. | दाश्णो चरमरायरिसी ॥ १२ ॥ व्याख्या-जीवत्स्वामिप्रतिमायै, जीवति स्वामिनि श्रीवीरे विद्य
For Private And Personal Use Only