________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्म: थ्यते, यथा
- घृतेन कृत्वा गबपोषकः साधुघृतपुष्पमित्रो घृतमुत्पादयति, कोऽर्थः? जिदया स घृतमानय. | ति, तस्य चेदृशीलब्धिः--द्रव्यतो घृतमुत्पादयति जिदया १, क्षेत्रतोऽत्यां गतस्तत्र घृतं फुःप्रापं
१,कालतो ज्येष्टाषाढमासयोः, यतस्तस्मिन् काले विशेषतो धृतं दुःप्रापं नवति ३, जावत एका दि. जातिगृहिणी गर्नवती, तस्या चर्चा भिदया स्तोकं स्तोक मेलयित्वा पनिर्मासैघृतस्य गरुमुको भृ. तः, यदासौ पुत्रं प्रसविष्यति तदैतघृतस्योपयोगो नविष्यतीति स्थापितः. एवं दुःप्रापमत्यंत सोपयोगमपि तस्य विप्रस्य गृहे निदार्थ घृतपुष्पे गते सत्यन्यघृतानावे तद् घृतं हृष्टा सती सा दद्यात्, यदि सापि तद्दुःप्रापं घृतं दद्यात्तन्येषां धनवतां घृतदाने किं कथ्यते? ते तु ददत्येव परि. माणतो यावन्मात्रं सकलगबस्योपयोगे समेत तावन्मात्रं समानयति. यथा सच साधुनिवार्य निर्गबन पृथति जो साधवः ! भवतां कियन्मात्रेण घृतेन कार्य? ते यावन्मानं मार्गयंति तावन्मात्र गृहस्थगृहादानीय स यति. घृतपुष्पस्यै पैव लब्धिः, इत्येको घृतपुष्पसाधुः. अथ वस्त्रपुष्पलदाणमाह-तथा वस्त्रेण कृत्वा गबपोषकः साधुर्वस्त्रपुष्पमित्रो वस्त्रमुत्पादयति. उव्यतो वस्त्रमुत्पादयति १,
For Private And Personal Use Only