________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा वहत्यागात
१३०
धर्म- गोपितः. गुरुन्निरुक्तं नोः स्थविर ! मैवं वादी, एते साधको महांतः पूज्याः, अमीषां पादरजोऽपि ।
हि वंद्य. एवं गुरूक्तं श्रुत्वा साधुन्यस्तान मोदकान ददौ. दत्वा पुनर्ताजोदयकर्मयोगात्स परमानं विहत्यागात, पारणं च चके. एवं लड़ां मुक्त्वा स सदा विहृत्यायाति. ततः स सोमदेवसाधुः षष्टाष्टमादिपारणके स्वयमानीतानिनिदानिः पारणकं करोति. श्रीधार्यरक्तिसूरयो भव्यजीवान प्रति. बोधयंत एकस्मिन् समये पाटलीपुरपत्तने समाययुः. तत्र चंद्रनरेश्वरो जैनधर्मपरायणो धर्म श्रोतुं समागात. पंचविधाभिगमेन गुरून वंदित्वा स समीपे समुपाविशत्. गुरुभिरपि धर्मोपदेशो दत्तः, यथा-धर्मो जगतः सारः । सर्वसुखानां प्रधानहेतुत्वात् ॥ तस्योत्पत्तिर्मनुजाः । सारं ते नैव मानुष्यं ॥१॥ इत्यादिधर्मोपदेशं निशम्य स विशेषतस्तदंतिके धर्म प्रपेदे. ततस्ते आर्यरक्षितसूरयो बहुपरिवारा मह्यां विहरंतः शत्रुजयोङयंतादियानां कृत्वा पुनः पाटलीपुरमाजग्मुः. आयुरंते चाराधनां कृत्वा स्वर्गलोकं ययुः. इत्यार्यरक्षितः सूरिः । सर्वसूरिगुणालयः ॥ यो गुरुः साधुधौरेयः । सह. स्त्रघृतपुष्पयोः ॥ १॥ इति श्रीधार्यरक्षितसूरिसंबंधः समाप्तः. श्रीयार्यरक्षितसूरिंगजे घृतपुष्पवस्त्रपुपौ जातो, अतः श्रीपार्यरक्षितसूरिसंबंधः प्रोक्तः, अथ प्रस्तुत एव घृतपुष्पवस्त्रपुष्पयोः संबंधः क.
For Private And Personal Use Only