________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandit
मंजूषा
धर्म: | धोरमिसंस्कारे कृते यदा गुखो देवगृहे देवानंतुं समागतास्तदा सर्वान साधून सोमदेवं च श्राघा
वंदंतेस्म. अय सोमदेवो लज्जया जिदार्थ श्रागृहे न गलति. एकदा श्रीगुरुनिरासन्ने ग्रामे ग. बद्भिः साधनामुक्तं नोः साधवः ! युष्मानिरेव शुद्यान्नमानीय जादितव्यं, परं सोमदेवस्य न दातव्यं. अथ श्रीगुरुषु ग्रामं गतेषु साधुनिर्गुरूक्त कुतं. ___ एवं द्वितीये दिने गते तृतीये दिने गुरवः समागताः. गुरु निरुक्तं सोमदेवेन किं कृतं ? शिध्यैर्यथा तथोक्तं. गुरवः प्राह भो शिष्याः! यस्मत्पितुर्थ भक्तं कथं नानीतं? ते पूर्वशिक्षिताः सा. धवो जगुस्यं स्वयमेव विहर्तु कथं न याति ? गुरुनिरुक्तं नोः सोमदेव! त्वमत्रासन्नगृहे गत्वाहारा दिकं कथं नानयसि ? किं परलानेन? परलानात् स्वलाभो महान, अतः स्वयमेवाहारार्थ गम्यते. एवं गरनिरुत्साहितो नाजनानि गृहीत्वा कस्यापि महेन्यस्य गृहचिंडिकायां प्रविश्य गृहांगणे ग. तः. श्रेष्टिन्योक्तं हे यते! वंचिंडिकायां कथं प्रविष्टः? साधुः प्राह लक्ष्मीखिमिकायामपि प्रविष्टा वरा. हृष्टः श्रेष्टी सोमदेवस्य मुने त्रिंशन्मोदकान ददौ. हृष्टः सोमदेवोऽहं लब्धिमानिति तान् गु. | रूणामदर्शयत्. गुरुनिरुक्तं साधुन्य एतान मोदकान ददस्व ? सोऽवक्साधुभ्यो न ददामि, यैरहं वि.
For Private And Personal Use Only