________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
मंजूषा
धर्मः।
इतस्तत्रैकः साधुस्तीत्रतपस्कारी भक्तप्रत्याख्यानं चकार. तदानेके जनाः श्राघाश्च तस्य साधोः । स्नशनमहोत्सवं चक्रुः, साधुनिश्च तस्य सम्यनिर्यामणा कृता. स साधुर्जिनेऽध्यानपरो मृवा स्वर्ग
जगाम. तदा सोमदेवस्य धौतिकमोचनार्थमाचार्यनणितं य एनं मृतं साधुं वहते तस्यासंख्यपुण्यं १३६
मुक्तिगमनयोग्यं जवति. तदानीं पृथक्पृथक सर्वेऽपि साधवो जल्पंत्यहमेनं साधुं वहामि. तदा सो. मदेवोऽपि जगादाहमपि साधुमेनं वहामि. तदा गुरुनिरुक्तं मृतं साधु वहतां साधूनां देवा विघ्नं कुर्वति, यदा ते साधवो न क्षुन्यति तदा तेषां देवाः प्रसन्ना नवंति. तदा पुनः सोमदेवो जगाव. हमेनं साधुं वहामि यथा ममासंख्यं पुण्यं भवति. पुनर्गुरखो जगुस्त्र बालकादिकृता विघ्ना बहवः समुत्पद्यते तेऽपि सोढव्याः, सोमदेवेनोक्तमहं सर्वानुपसर्गान सहिष्ये. गुरुभिरुक्तं तर्हि सज्जो चव? सोमदेवः साहसं विधाय तमुत्पाटयितुं सो जातः. तदानीं गुरुचिः शिदिता बालकास्तवान्येत्याकस्मात्तस्य सोमदेवस्य साधोः परिधानांशुकं धौतिकं कर्षयामासुः. तदा गुरुन्निः प्रोक्तं नो साधवः ? एकं चोलपट्टवस्त्रमानयत ? तदा सोमदेवो जगी यस्मिन् दृष्टे त्रपाभूत तत्तुष्ट मेवेति. एवं जल्पतः सोमदेवस्य चोलपट्टे परिधापयामासुः साधवः. ततः सोमदेवः सत्यः साधुर नृत्. तस्य सा.
For Private And Personal Use Only