________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१३५
धर्म:| कुटुंबस्यानुरागेण तेन समं ग्रामे ग्रामे पुरे पुरे वने वने च गति, न पुनः सोमदेवो लज्जया मंजूषा
रजोहरणादि गृह्णाति. यदा श्रीअार्यरक्षितो दीदार्थ पितुः कथयति तदा सोमदेवो वक्ति, पत्र म. म स्वजनाः संति तेनाहं स्वजनमध्ये लो. ततो ममांवरयुगं कुंडिकां बत्रकोपानही यझोपवीतं च यद्यनुजानीथ यूयं तदाहं दीदामंगीकरोमि. गुरुनिरुक्तमेवं गवतु. ततो विप्रवेषयुतः प्रव्रज्यां ग्रा. हितः सोमदेवः, ततो गुरुभिरनुझातो धौतिकांवरादिसहितोऽसौ दीदां पालयामास. अन्यदा गुरखो देवानंतु चैत्यालये गताः, तत्र पूर्वशिक्षिताः शिशवः सोमदेवं विना सर्वान साधून ववंदिरे. तदै. केन शिशुना प्रोक्तमेष साधुः कथं न बंद्यते ? तदापरैरुक्तं नैष साधुहस्थवेषधारकत्वात्. ततः सो मदेवजुवन्नावः सर्वान् श्राधान प्रति प्राह यूयमेतान साधून वंदध्वे, मां च कथं न नमय? किं नाहं साधुः? तैरुक्तं त्वं कथं साधुः ? तव तु वस्त्रयुगं गृहस्थतुव्यं वर्तते. ततस्तेन शिरस्त्राणं पृथु प्रावरणपटी चेति यं तेन त्यक्तं. ततस्तैः श्रावैः स वंदितः, एवं कुंडिकोपानबत्रकं यज्ञोपवीतं चे.
ति सर्व त्याजितं. परं स सोमदेव विप्रो धौतिकमेकं न मुंचति, बहुशो बालकपार्थापितोऽपि न | त्यजति सोमदेवः. ततो गुरुभिरनुझातोऽसौ धौतिकं परिधानवस्त्रं दधाति.
For Private And Personal Use Only