________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | नृपं हंतुं दधावे. नृपोऽवग्गो यमिवेतालामर ! सांप्रतमहं शयने स्थितोऽस्मि, पूर्व बलिं लाहि ? मंजूषा ततश्च मम विग्रहं गृहाण ? तत् श्रुत्वामिवेतालिकोऽसुरो मनोऽनीष्टं बलिं घाला महीपतेर्निर्भयं व चश्च निशम्येति दध्यौ, यहो धन्योऽयं महासत्ववानिति ततस्तस्य वचः श्रुत्वा धैर्ये च वीक्ष्यावधि २०५ ज्ञानेन तं प्रवर्धमाननाग्यं च ज्ञाला पुरो भृत्वा प्रोवाच, जो महाभाग ! संतुष्टोऽहं तत्रोपरि, सुखे न राज्यं कुरु ? न्यायमार्गेण प्रजां च पालय ? एवंविधो बलिश्च त्वया सदा मह्यं देयः राज्ञा नं. मित्युक्ते स देवः स्वस्थानं गतः.
arr प्रजाते मंत्रिणो नृपं जीवंतं वीदय हर्षिताः प्रोचुरदोऽस्य सत्वाधिकत्वं ! ततो मंत्रिणो न गरमध्ये तलिकातोरणादिनिः सदुत्सवं कारयामासुः एवं वित्रिदिनानि बलिपूजादिकं कृत्वा वैता लिकासुरंप्रति भूपो जगौ, जो वैतालिकासुर ! ते ज्ञानं कियदस्ति ? कियती शक्तिश्चास्ति ? वैता लिको नृपं प्रत्याद गो नृपते यदहं ध्यायामि तत्करोमि, सर्वे जानामि सर्वत्र च गछामि राजा प्राह ममायुः कियन्मात्रं वर्तते ? तच न्यूनाधिकं वेदा न ? तद् ज्ञानेन झाला समाख्याहि ? दे वोऽवगेकवर्षशतं तवायुरस्ति, तच्च केनापि न्यूनाधिकं कर्तुं न शक्यते, ततः पूर्णायुर्मृत्वा त्वं स्वर्ग
For Private And Personal Use Only