________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org.
Acharya Shn Kailassagarsur Gyanmandi
धर्म- यास्यसि. इति च मयाख्यातं त्वं सत्यं जानीहि? विसर्जितोऽमिवेतालः स्वस्थानं गतः. तद्दिनादा । रन्य निर्नयो नमीशः सुखं सुष्वाप. प्रगे जागरितो उपः प्राजातिकी क्रियां कृत्वा महामहेन सक
खं दिनं नीत्वा पुना रात्रौ शयनालये सुख सुष्वाप. समागतोऽग्निवेतालः, सुप्तं राजानं वीक्ष्य क्र. कोऽसौ नृपंप्रत्याह, रेरे दुष्टाशयमहीपाल! ममाकृत्वा बलिं पूजां च त्वं शयनीये कथं सुखं सुप्तोऽसि ? यमजिह्वासदृशेनानेन खफेन तव शिरश्छिनद्मि, सज्जो नव ? अकस्मात्तदवो निशम्य जा. गरितो पो यमजिह्वासहदं खर्क कोशादाकृष्य कोपारुणो बाढस्वरेणैवं जगाद, रेरे जुष्टाशयामि वेताल! ममायुः केनापि न बोट्यते, अयाहं प्रत्यहं कुतस्तुन्यं बलिं करोमि? यदि तव योधुं श. क्तिरस्ति तर्हि संग्रामाय सज्जो जव? यथाहं तवाहंकृति स्फेय्यामि, शक्त्यनावे च किंकरवत्त्वं मम सेवां कुरु ? तस्य राज्ञ एतद्दचनचातुरीचमत्कृतस्तस्य सत्वेन प्रवृउजाग्योदयेन च संतुष्टोऽभिवेता. लिकः सुरः प्राह मो नृप! तव जाग्योदयेन संतुष्टोऽहं, यद्रोचते तद्याचस्व ? अमोघं देवदर्शनं, य. तः-अमोघा वासरे विद्यु-दमोघं निशि गर्जनं ॥ नारीवालवचोऽमोघ-ममोघं देवदर्शनं ॥ ॥ १ ॥ राजावक् हे निर्जर यदि मयि तुष्टोऽसि तदा यद्यहं त्वां स्मरामि तदा त्वया त्वरितमेवागंत.
For Private And Personal Use Only