________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | कोशस्य सदैव वृद्धिः ॥ अपक्षपातो रिपुराष्ट्ररक्षा | पंचैव धर्माः कथिता नृपाणां ॥ १ ॥ तस्य समंजूषा त्वं निरीक्ष्य मंत्रिमंत्रयित्वा तस्यावधूतवेषभृतो विक्रमादित्यस्य राज्यं दत्वा सर्वेऽपि हृष्टा मंत्रि निकाः स्वस्थानं गताः एवं च विक्रमादित्यस्य राज्यं जातं. ततः स राजा मनस्येवमचिंतयत्, २०४ यस्य देवस्य संतुष्ट्य बलिं कारयामि, यतो दुष्टदेवता बलिपूजातः शांतिमामोति इति विचित्य राजामात्यानाहूय वलिते सूटकत्रयपकान्नवटक दौरेयी वाकुलादीनि कारयति, तथा पुष्पागुरुधूपप्रभृतीन शांत्यर्थं कारयित्वा पुरप्रतोव्या उपरितननृभ्यां स्थाने स्थाने राजमंदिरादिषु शय्यादिषु चतुर्दिक पुष्पचलिधूपादिविधिं विधिना कारयित्वा तथा स्थाने स्थाने महीपालः स्वसेवकै राजमार्ग वेगतस्तलिका तोरणैर्जूषयित्वा स्वयं खऊसखाय एकाकी पल्यंकस्योपरि स्थितः, सावधान उन्निो निर्भयः सत्वांश्च स जगवगुणान् संस्मरन्नस्थात्, साहसिकानां सर्वे जयं जवति, यतः - सीह न जोए चंदवल । नवि जोए धरिडी || एकलको बहुद्यां नडे । जिहां साहस तिहां सिद्धी ॥ १ ॥ एवं यावत्स तस्थौ तावत्स सुराधमो निःकारणशत्रुः पुरगोपुरमार्गेण राजगृहंप्रति निशाहितीयप्रहरसमये समागात् खमव्यग्रकरश्च राजशय्यासमीपे समागत्य जीवणं रूपं कृत्वा जापयन् स नवीनं
For Private And Personal Use Only