SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मजपा धर्म- | वन्नोति ' कृतपुण्यनामा व्यवहारिपुत्रः, कथं नृतः? कृतपुण्यः, कृतं दानपुण्यं येन सः, 'मोगाणं- । ति' जोगानां नाजनमास्पदं जात नत्पन्न शति गायायः ॥ १०॥ यस्या बपि विस्तरः कथान: | कादवसेयः, तच्चेदं१११ मगधदेशममनं राजगृहं नाम नगरमस्ति, तन्नगरनायकः दायिकसम्यक्त्वधारकः श्रीवीरशासनोन्नतिकारको महाराजाधिराजः श्रेणिको नाम राजास्ति, स श्रेणिको न्यायमार्गेण पृथ्वीं पालयन विचरति. तस्य श्रेणिकस्य सुनंदेति नाना पट्टदेव्यस्ति. तयोबुद्धिसागरश्चतुर्दश विद्यापारगो द्वासप्त तिकलाकुशलश्चतुर्बुछिसागरोऽजयकुमारनामा पुत्रोऽस्ति. स एव मंत्रिश्रेष्टोऽप्यस्ति. तेन मंत्रिणा सुखसागरममः श्रेणिको राट् गतमपि कालं न जानाति. तस्मिन्नगरे रिधनो धनदोपमो धनेश्वरा निधानः सार्थवाहोऽस्ति. तस्य सार्थवाहस्य सबीलशालिनी दयादानतत्परा सुनोति नाम्ना प्रियास्ति. तयोः पुत्रो गुणरत्नरोहणगिरितुव्यः पुण्यात्मा कृतपुण्यनामास्ति. तन्नगरनिवासिश्रीदत्तश्रेष्टिनः पुत्रीं धन्यानानी महामहेन पितृभ्यां कृतपुण्यः परिणायितः. परं साधुसंगात्साधुवहिषयविमुखो धर्मपरायणो धर्मेणैव स कालं निर्गमयामास. ततो मातापितृभ्यां चिंतितमेष कदाचिद्दीदां ग्रहीष्यः For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy