________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
११०
धर्म- | रोदीत् , हे पुत्र! त्वं गृहमागतोऽपि मया मंदगाग्यया न झातः, अथैकवारं ममाभिमुखं पश्य ? एवं |
बहु बहु प्रोच्यमानोऽपि शालिनद्रो माभिमुखं नापश्यत्. अयोचे श्रेणिको हे ज! हर्षस्थाने सृतं विषादेन, धन्या त्वं यतोऽसौ तव पुत्रो जगत्स्वामिशिदानुरूपं तपस्तपते. मुग्धे ! किं त्वया स्त्रीस्वजावतो मुधानुतप्यते ? एवं बोधिता नद्रा तावुन्नौ मुनिवरौ प्रपन्नानशनौ नत्वा विमनस्का निजं धाम जगाम, श्रेणिकोऽपि स्वस्थचित्तः स्वस्थानमागमत्. तावुनौ मुनिवरौ प्रपन्नावसानौ स. वार्थसिधिविमाने देवाव वृतां, त्रयस्त्रिंशत्सागरायुष्कौ तौ हावपि ततश्युत्वा मोदं यास्यतः. वं श्रीशालिनण। दोरदानप्रजावतः ॥ लब्धं सौख्यं महोत्कृष्ट-मिहामुत्र सुखप्रदं ॥१॥ यत्सुखं न हि देवस्य । देवदेवस्य यन्न हि ।। सुवर्णमपि निर्माब्यं । शालिगडं बिना न तत ॥२॥३. ति दानविषये शालिनद्रकथानकं समाप्तं. पुनर्दानफलमाह
॥मूलम् ।।-जम्मंतरदाणा । नल्लसियापुवकुसलमाणान ॥ कयवन्नो कयपुस्लो । जोगाणं जायणं जान ॥ १० ॥ व्याख्या- एकस्माऊन्मनोऽन्यजन्म जन्मांतरं, जन्मांतरे दानं जन्मां तरदानं, तस्मात् , कथंकृतात 'नल्लसियत्ति' नलसितमपूर्व कुशलध्यानं यत्र तस्मादिति. 'कय.
For Private And Personal Use Only