SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः। ति तदास्माकं का गतिर्भविष्यतीति विचिंत्य तान्यां पुत्रः कृतपुण्यको ललितगोष्टीमध्ये दिप्तः. त । मंजूषा तो नटविटपुरुषैः सर्वायपि व्यसनानि तस्य शिक्षितानि, यथा-गृतं १ च मांसं २ च सुरा ३ च वेश्या ४ । पाप ि५ चौरी ६ परदारसेवाः ॥ एतानि सप्त व्यसनानि लोके । घोरातिघोरे ११२ नरके नयंति ॥ १ ॥ स कृतपुण्योऽपुण्यकसंयोगात्तादृशो जातः, यतः-अंबस्स य निवस्स य । दुन्नपि समागयाई मूलाई। संसग्गीयविणठो । अंबो निवतणं पत्तो ॥ १ ॥ एवं कृतपुण्यकोऽपि तेषां विटपुरुषाणां संसर्गतो व्यसनी जातः. अथ तैर्मित्रैः स तन्नगरनायिकानंगसेनागणिकापार्थे नीतः. तया गणिकया च स तथा मोहितो यथा तस्याः समीपं दाणमपि मोक्तुं न शक्नोति. ग. णिकासक्तः सन् स मातापितरावविन स्मरति. मातापितरौ च धनादिकं यत्किंचिहिलोक्यते तत्सर्व प्रेषयतःस्म. तत्र तस्य तिष्टतो हादशाब्दानि क्षणवद्गातानि. मातापित्रादिनिराहायितोऽपि स नाया ति, अहो कीदृशं कामविलसितं! यतः विकलयति कलाकुशलं । हसति शुचिं मितं विमंवयति ।। अधरयति धीरपुरुषं । कणेन | मकरध्वजो देवः ॥ १।। एवं स कृतपुण्यको विमंषितः. मातापित्रोश्च धनं प्रेषयतोः सर्व धनं नि: For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy