________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | ष्टितं. व्यथाकस्मादुत्पन्नतीवज्वरी मातापितरौ मृत्वा स्वर्गे जग्मतुः अन्येद्युः साकुट्टिनी धनानयनार्थे स्वां चेटीं कृतपुण्यकगृहे प्रेषयामास चेटी तत्र गता तादृशं शक्तिं पतितं कथितं शून्यं तद्मंजूषा गृहं विलोक्य कृतपुण्यक प्रियांतिके गत्वा जगौ, हे कल्याणि ! तब कांतेन प्रेषितास्मि धनानयना११३, तो ममार्पय धनं तस्या वचनविलासं श्रुत्वा कृतपुण्यकपत्नी धन्यातीवप्रसन्ना जगौ, हे सुंदरि! त्वमल धनार्थं यदागास्तद्दरं, मया तस्याज्ञा मस्तके कृता, व्यद्याहं तस्य वार्तया कृतार्या जाता स्मि. परं तौ श्वश्रूश्वशुरौ स्वर्गे गतौ यथाहं मंदभाग्या किं करोमि ? कुतो वा धनं प्रेषयामि ? हा दशवर्षैश्च सर्वे धनं निष्टितं मम पार्श्वे किमपि नास्ति, परमधुना मत्पार्श्वे मस्पित्रार्पितमाचरणमेकं विद्यते तद्गृहीत्वा गछ ? तत्र तेन नृषणेन च मत्कांतं प्रमोदय ? तदाभरणमादाय दासी कृतपु एचकपार्श्वे व्यागता, व्यर्पितं तदाचरणं तस्मै प्रोक्तं च गृहस्वरूपं ततः कृतपुण्यकः खिन्नः तदान रणं च तेन तस्यै वेश्यायै दत्तं. चेट्या च कुट्टिन्या यपि कृतपुण्यक गृहस्वरूपं प्रोक्तं तत एकांते कुट्टिन्या नंदिषेणा गणिका प्रोक्ता. हे पुत्र । एष कृतपुण्यः केनचिदुपायेन गृहान्निष्कासनीयः. ततस्तस्याः कुट्टिन्या प्रदेशाद्दास्यादिभृत्यजतः कृतपुण्यकाभिमुखं धूलिप्रक्षेपादि कुरुते तदानीम
For Private And Personal Use Only