SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मंजूषा ११४ धर्मः | नंगसेना मातुरग्रे जल्पति हे मातरेष गुणवानेताति वर्षाप्यत्र स्थितोऽनृत्, अस्य बहु धनं चावा ज्या जदितं, कथमधुनैवंविधा विमंबना क्रियते ? कुट्टिनी जगावात्मनः कुलाचार एवंविधो वर्तते, यावत्कामुकस्य गृहे धनं भवति, मार्गितं च लन्यते तावत्स मन्यते नान्यथेति. एवंविधां तहाती निशम्य कृतपुण्यको दध्यो मनस्यन्यदचस्यन्यत् । क्रियायामन्यदेव हि ॥ यासां साधारणस्त्रीणां । ताः कथं सुखहेतवः॥ ॥१।। कुष्टिनोऽपि स्मरसमान । पश्यंती धनकांदया || तन्वती कृत्रिमस्नेहं । निःस्नेहां गणिकां त्यजेत् ॥ २॥ मांसमिश्रं सुरामिश्र-मनेकविटचुचितं ।। को वेश्यावदनं चुंबे-दुबिष्टमिव भोजनं ॥३॥ अनवाया तृणामिश्च । खले प्रीतिः स्थले जलं ॥ वेश्यारागः कुमित्रं च । षडेते बुबु दोपमाः ॥ ४ ॥ इत्यादि चिंतयन् कृतपुण्यको विमनस्कः स्वगृहगमनाय चवाल. यावता स गृहान्यर्ण समायाति तावता पतितप्रायं गृहं विलोक्य बहुखिन्नश्चिंतयति धिग्मम जीवितं, येन मया मातापित्रोर्महदुःखं दत्त, पितुर्धनं विनाशितं. अहो! मम गृहस्य कीदृगवस्था समागता? एवं चिं. | तयन स गृहमध्ये यावता याति तावत्तपत्नी कांतमागतं वीक्ष्य हृष्टचित्ता जलभृतनाजनं करे कृ. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy