________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
धर्म | देवो गुरुः साधुः । प्रमाणं मेऽहतो वचः॥॥ श्रावतगुणवत-शिदात्रतपवित्रितः ॥ प्रधान मंजूषा
श्रावको जज्ञे । संप्रतिस्तत्प्रभृत्यपि ॥ ३ ॥ स तद्दिनादारभ्य संपतिराम जीवदयां पालयति. दीने
भ्यो दानं ददाति, प्रत्यहं नवीनजिनप्रासादवर्धापनिकया दंतधावनं करोति, संध्यात्रये जिनार्चा १६ करोति, प्रतिदिनं साधर्मिकवात्सत्यं करोति, सप्तक्षेत्र्यामत्यर्थ धनं वपति, मनागवि निष्फलां वेलां न निर्गमयति, यतः
अवाप्य धर्मावसरं विवेकी। कुर्याहिलंब न हि विस्तराय ॥ तातो जिनस्तदाशिलाधिपेन । रात्रिं व्यतिक्रम्य पुनर्न नेमे ॥ १॥ अतो धर्मकार्ये राजा विलंब न करोति, स संप्रति पो दिग्यात्रां कुर्वाणोऽखंडां त्रिखमां जरतनुवं साधयित्वा जिनायतनमंमितां करोतिस्म, क्रमासंप्रतिपतेस्त्रि खमाधिपतेरष्टौ सहस्राणि राजानः सेवां कुर्वति, तथा संप्रतिराजस्य पंचाशत्सहस्रमिता मतंगजा बनवन्, एककोटिमितास्तुरंगमा जाताः, स्थानां नवकोटयोऽनवन् , कोटिसप्तमिताः पादात्यसेवकाः, तस्यानेके देवाः सान्निध्यं कुर्वति, सुवर्णरूप्यमणिमाणिक्यकोशस्य तु प्रमाणं तस्य नृपतेर्न झाय. ते, श्रीसुहस्तिगुरूक्तं धर्म सदा कुर्वन् संप्रतिराम बहुपुण्यमर्जयामास. श्रीसंवेन सह वर्षे वर्ष चैत्र
For Private And Personal Use Only