________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मंजूषा
धर्म- यात्रोत्सवः संपतितपेन तन्यते, ततः संप्रतिपोऽप्यष्टकर्माणि बेत्तुमेवाष्टप्रकाराभिः पूजानि नीं
प्रतिमामपूजयत, स संप्रतिराम् वैताढ्यं यावत्स्वसेवकान सामंतांश्च समाहूयेत्यवोचत, जो सामंता यूयं यदि मयि भक्तास्तदा श्रमणोपासका गवत? इति संप्रतिराजादेशाते नृपाः श्रावकीय स्व. खदेशेषु जैन धर्म प्रवर्तयामासुः. तथा राजादेशाद्रहवः श्राघा ग्रामे ग्रामे नगरे नगरे गत्वा ध. मकथाः कथयति. एवमार्यदेशस्थान पान जिनधर्मकारकान् कृत्वा शुध्धीः संप्रतिनूप इति दध्यौ, अनार्यदेशेषु मया कथं जैनधर्मः कारयितव्यः ? साधून विना लोकानां धर्मोपदेशं को ददाति ? तेन प्रथम श्रमणोपासकाः प्रेष्यंते, यथा तत्र ते धर्मोपदेशं दत्वा श्रावकान कुर्वते. ततः संप्रतिन पेन बहवः श्रावका यतिवेषधारकास्तत्र प्रेषिताः, तेषां प्रोक्तं च तत्र भवनिचित्वारिंशद्दोषवर्जित थाहारो गृहीतव्यः, साधुनिखि नवनिः स्वाध्यायादि सर्व साधुकृत्यं कर्तव्यं, यद्येवं च न करिष्य थ तर्हि भवतां सर्वोऽपि ग्रासो मया ग्रहीष्यते, यद्येवं च करिष्यथ तदा द्विगुणो ग्रासो दास्यते. अनार्यलोकांश्च राजेत्युवाच, जो जो जनाः! एते यथा ययानपानादि याचंते तथा तथा नवनि यमिति, मम करश्च न देयः. तैरपि तत्प्रतिपन्नं.
For Private And Personal Use Only