________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म
मंजूषा
ततः संप्रतिपतिनिर्देशात्ते श्रमणोपासका गृहीतसाधुषा निर्वाहमात्रगृहीतधना नार्यदे शेषु ययुः तत्रत्यलोकास्तान साधून्नत्वा तदंतिके धर्मोपदेशं शृएवंति, यथा—- हिंसा सत्यमस्तेयं | त्यागो मैथुनवर्जनं ॥ एतेषु पंचसूक्तेषु । सर्वे धर्माः प्रतिष्टिताः ॥ १ ॥ प्राज्यानि राज्यानि स१११) जोजनानि । सौनाम्यनैरोग्यसुयोग्यवयः ॥ रामा रमारम्ययशोविलासः । स्वर्गापवर्गाः प्रजवंति धर्मात् ॥ २ ॥ इत्यादिधर्मदेशनां श्रुत्वा ते लोकाः प्रतिबोधं प्राप्तास्तेषां साधूनां नित्यं शुछान्नपानदानेन प्रतिखाजयंति क्रमात्तर्यविनिस्तादृशैस्ते बहवो जना जिनधर्म ग्राहिताः, जिननवनादिषु च ते श्रियं वपतिस्म तैः साधुचिस्तेनार्यदेशवासिनो जनाः श्रावकाः कृताः संतो जल्पतिस्म, ज ari को गुरुरस्ति ? तैरुक्तमस्माकं गुरुः श्रीमुहस्तिकसूरिः क्रमात्संप्रतिराज्ञा तस्मिन् देशे गुर्वाज्ञया विहारितास्ते साधवस्तत्र तेज्यो जैनं धर्म कथयतिस्म एवं ते लोका जैनधर्मपरायणा जैनधर्म मे वारायंत. एकस्मिन् दिने वंदनार्थमागतः संप्रतिराट, गुरुणा च धर्मोपदेशो दत्तः, जो संप्रतिनरेंद्र ! श्रूयतां ? चतुर्धा धर्मः श्री जिनैरुक्तः, तव दानधर्मो मुख्यतयोक्तः, यतो दानं विनापरे धर्माः कर्तुं न शक्यंते, यतः - निखिलेष्वपि धर्मेषु । दानधर्मो विशिष्यते ॥ दानधर्मे विना यस्मा
For Private And Personal Use Only