________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषाधर्म श्रुत्वा ।
१७२
धर्म- न्मुक्तिनैवाप्यते कचित् ॥ १॥ तथा सप्तक्षेत्र्यां धनं वपेत्, यथा-जिणनवण १ बिंब ५ पुनय ३
। संघरूवेसु सत्तखित्तेसु ॥ ववियधणंवि जाय। सिवफलयमहो अणंतगुणं ॥ १॥ ततो राजा | धर्म श्रुत्वा विशेषतो धर्मासक्तो बनुव. पुरे पुरे जिनप्रासादान कारयन, अनेकशो जिनबिंधानि कारयन्, पुस्तकानि लेखयन, चतुर्विधसंवेभ्यो दानं ददन दापयंश्च स जिनधर्ममाराधयन विचरति. ततो ग्रामे ग्रामे पुरे पुरे नृपः सत्रागारानकारयत्. पुनर्गुझिया संप्रतिराजेन त्रिखंडां महीं सुंदर जिनमंदिरमंडितां कुर्वता, पटत्रिंशत्सहस्रनवीनजिनप्रासादकारापणसपादकोटिजिनवित्रयस्त्रिंशत्सहस्रजोर्णाघारप्रासादकारापणपंचनवतिसहस्रपित्तलमयविकारापणसप्तशतदानशालाकारापणादिभिः स्थाने स्थाने धर्मोन्नतिः कृता.
राझा प्राग्जन्मरंकत्वं स्मरता चतुषु पुरबारेषु महासत्रागारा अकार्यत, तत्र सर्वेषां नोजनार्थनां नोजनं दीयते. दानानंतरमवशिष्टमन्नादिकं यत्किंचिनवति तत्ते महानसनियोगिनो विनज्यो. पाददिरे. एकस्मिन दिने राझोक्तं जो महानसिकाः सर्वेषां लोकानां दानानंतरं यदन्नमवशिष्यते तत्साधुन्यो देयं, नवतां च व्यं दास्यामि, एवं ते सुखिनो जाता महानसिकाः, तदिनादारभ्य ।
For Private And Personal Use Only