________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्मः | महानसिका अवशिष्टान्नपानादि राजाझया साधुन्यो ददिरे. साधवोऽपि तवेषानं तैर्दीयमानं शुघाः ।
नमिति झात्वा समाददिरे. राजा कांदविकानयादिशत् नोः कांदविकाः! गवद्गृहे साधवो यत्किं.
चिन्मार्गति तद्देयं, दाने विलंबो न विधेयः, तन्मूख्यं युष्माकमहं प्रदास्यामि, प्रत्रार्थ काचिका १७३ न विधेया. एवं राझोक्ते ते तथारेनिरे. विशेषतो जातहर्षास्ते साधून दानार्थ भृशमाह्वयंति, यतो
लाने सति को न तुष्यति ? तथार्यसुहस्ती शिष्यानुरागेण दोषयुक्तं जानन्नपि न निषेधयति, अ. हो शिष्यानुरागो बलीयान ! महांतोऽपि मोहमा नुवंति. एकस्मिन् दिने आर्यमहागिरिः सुहस्तिनमन्नापत नो महात्मन्ननेषणीयं राजानं जाननपि किमादत्से ? सुहस्युवाच नगवन्नेते पौराः समर्पयंति, पौराणामन्नपानग्रहणे को दोषः? जगादार्यमहागिरिरहो मायया किं जल्पसि ? यथ चाव योर्विसंभोगो भवतु, महागिरेरेतद्वचनं श्रुत्वा कंपमानशरीरो बाल श्व सुहस्ती थार्यमहागिरिपादान वंदित्वा कृतांजलिरेवमुवाच, हे अगवनहं सापराधोऽस्मि, अयं ममापराधः दम्यतां, मम मिथ्या.
पुष्कृतमस्तु, न पुनरीदृशं करिष्येऽहं. थार्यमहागिरिरूचे जो महात्मन् ! को नाम ते दोषः? पुरा | स्वामिना श्रीवीरेणैतदिनापित, यदीयशिष्यसंताने श्रीस्थूलनद्रमुनींद्रात्परं साधूनां सामाचारी पृथग
For Private And Personal Use Only