________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१४
धमः | जविष्यति, स्थूलनद्रमुनेश्च पश्चादावां तीर्थप्रवर्तकौ जातो, अतस्त्वया स्वामिवचः सत्यापितं. एवं सु. मंजूषा
हस्तिसूरिं संबोध्य श्रीमहागिरिसूरिजर्जीवंतस्वामिप्रतिमां नत्वावंत्या विनिर्ययो. पूर्व हि दशार्णगिरिसमवसृते श्रीमति चरमजिने श्रीवीरे यथाशक्त्या वंदनाय विनिर्गते श्रीदशार्णन सानिमाने, त. निरासार्थ दिवस्पतावैरावतारूढे तत्रायाते गजेंऽस्याग्रपादे ग्रावणि मने. ततश्च जाते कुंडे तत्र जि. नप्रतिमा कारिता. ततस्तत्र गजेंद्रपदनामकं महातीर्थ जातं. तस्मिन् गजेंद्रपदनाम्नि तीर्थ गत्वार्यमहागिरिसूरिणानशनेन देहस्स्यक्तः. एवं त्यक्तदेहो महागिरिः स्वर्ग ययौ, ततथ्युत्वा च मोदं यास्यति. संप्रतिपार्थिवः संपूर्ण श्रावकवतं पालयित्वा संपूर्णायुः शतवर्षी तेऽनशनेन विपद्य देवोऽनृत्, ततश्युत्वा मोदं यास्यति.
अथ श्रीसुदस्तिकसूरिविहारं कृत्वा तीर्थयात्रां च कृत्वा पुनरुज्जयिनी पुरी जीवंतस्वामिप्रतिमावंदनार्थ समाययौ, तत्रोऊपिन्यां नद्राष्टिन्याः पुत्रमवंतिसुकुमालं प्रतिबोध्य नलिनीगुल्मवि. मानसुखसंगिनं चक्रे, मह्यां विहरन् जगवानार्यसुहस्त्यपि गलभारं समये शिष्याय समर्प्य विहिता. नशनो देहं त्यक्त्वा सुरलोकातिथित्वं प्रपेदे, ततश्च क्रमान्मुक्तिं यास्यति. सश्रीकार्यमहागिरि
For Private And Personal Use Only