________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५
धर्मः सुदस्तिनौ स्थूलभदवर शिष्यो । निर्मलदशपूर्वधरौ । संप्रतिनृपवंदितो वंदे ॥ १॥ अव्यक्तसंयममंजूषा
फलः । सुहस्तिकरदीक्षितो द्रमकजीवः ॥ संपतिनाम नरेंडो। जातो दानेन कल्पतरुः ॥॥३. त्यार्यमहागिरिसूरिश्रीसुहस्तिकसूरिसंप्रतिनरेंडकथानकं समाप्त. ॥ पुनर्दानफलं दर्शयन्नाह
॥ मूलम् ॥-दानं सघासुके। सिके कुम्मासए महामुणिणो ॥ सिरिमूलदेवकुमारो । र ऊसिरिं पाविन गरुयां ॥ १४ ॥ व्याख्या- दानं' दत्वा, कान् ? ' कुम्मासपत्ति' कुल्माषका न, कथंभूतान ? 'सित्ति' सिघान पक्कानित्यर्थः, पुनः कथंन्तान् ? 'सासुति' श्रध्या शु. छानित्यर्थः, कस्य ? महामुनेः, सिरिमूलदेवकुमारोति' श्रीमूलदेवनाम्ना कुमारो राज्यश्रियं पा. वित्ति' प्राप्तः, कचित्स्वार्थे विणिग्विधानात. कथंनृतां राज्य श्रियं 'गुरुयांति' महतीमिति गा. थार्थः ॥ १४ ॥ विस्तरार्थस्तु कथानकादवसेयस्तत्कथा चेयं
गौडदेशे विख्यातं पाडलीपुरं नाना पत्तनं विनासते, तत्र राजपुत्रो धियां निधानं कलाकलापकुशलो मूलदेवो नाम बनव, स कीदृशः?-चौरे चौरः, साधी साधुः, वके वक्रः, जौ जुः, ग्राम्ये ग्राम्यः, के कः, विटे विटः, नटे नटश्च. तथा-]तकारे द्यूतकारो। वार्तिके वार्ति
For Private And Personal Use Only