________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्मः कश्च सः॥ तत्कालं स्फटिकस्येव । जग्राह पररूपतां ॥ १॥ चित्रैः कौतूहलैस्तत्र । लोकं विस्माप
यन्नसौ ॥ विद्याधर श्व स्वैरं । चचार चतुराग्रणीः॥२॥ सोऽन्यदा तव्यसनासक्तो मूलदेवः पि.
त्रा निजराज्यानिष्कासितः, स्वपुरान्निर्गत एकाकी स इतस्ततो भ्राम्यन्नुऊयिन्यां जगाम, तत्र गु१७६
टिकाप्रयोगेण वामनो जूत्वा पौरान विस्मापयामास. इतश्च तत्रैव पुरे लावण्यकलाविझानगुणैः कु. शला देवदत्तानाम गणिकागवत, सा च कलावती गणिकागुणोपेता रूपगुणगर्विता चान्त, मूलदेवेन श्रुतमेषा गणिका सामान्यपुरुषेण केनापि न रज्यते, ताहमेनां रंजयामीति कृत्वा तस्या गणिकायाः दोनार्थ तद्गृहांतिके प्रजाते तुंबरुखि मधुरगीतेन गातुमारेने, तं मधुरध्वनिमाकर्य देवदत्तापि दध्यौ, कस्यैष मधुरध्वनिरिति विस्मयातं झातुं दासी प्रेषयामास, गृहादहिः स्थित्वा सा दासी तं दृष्ट्वा पश्चादेत्य स्वामिनीप्रति जगौ, हे स्वामिनि! एष कोऽपि गांधर्वः सर्वकलाकुशलो मृत्यैव वामनो न पुनर्गुणेन वामनः, तत् श्रुत्वा विस्मिता देवदत्ता द्वितीयां दासी माधवानाग्नी मू. लदेवमाह्वातुं प्रेषयामास, सा दासी तत्र गत्वा जगाद, अहो महात्मन् ! हे महानाग! मम स्वा. मिनी देवदत्तागणिका त्वामाह्वयति सगौरखं, तत श्रुत्वा मूलदेवेनोक्तं न प्रयोजनं मे गणिकाजः |
For Private And Personal Use Only