________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मजघा टायनातागराताटा।
धर्मः | नसंसर्गेण, बुधैर्निवास्तिो विशिष्टानां वेश्याजनसंसर्गः, यतः शास्त्रेऽप्युक्तं-या विचित्र विटकोटिनि. मंजूषा
घृष्टा । मद्यमांसनिस्तातिनिकृष्टा | कोमला वचसि चेतसि दुष्टा । तां भजति गणिका न विशि
शः ॥ १॥ यावि तापनपरामिशिखेव । चित्तमोहनकरी मदिरेव ॥ देहदारणकरी चरिकेव । ग. १७७ हिता हि गणिका सलिकेव ॥ ॥ श्रतो मे नास्ति गणिकानिलाषः, तयानेकाचिनगीभिराराध्य
मूलदेवचित्तं विस्मयं प्राप्यात्याग्रहेण करे गृहीत्वा स देवदत्तागृहे नीतः, मार्गेण गबता मूलदेवेन सा कुब्जिकादासी कलाकौशलेन विद्याप्रयोगेण पाणिनास्फाव्य सरलीकृता देवदत्तागणिकाविस्मयार्थ, स प्रविष्टो देवदत्तागृहे, देवदत्तया वामनरूपधार्यत्युत्कृष्टलावण्यवानपि स विरूपो दृष्टः, तस्य प्रवरासनं दत्तं, स तत्रासने निषाः, देवदत्तया तांबूलं दत्तं, तदानीं तया सा माधवोदासी सरला सुंदररूपा च दृष्टा, देवदत्तया पृष्टं किमेतत् ? तया सकलः स्वकीयो वृत्तांतः कथितः, तदा मृतदे. वोपरि विशेषतो मोहिता देवदत्ता, मधुवचनैश्च जाषितस्तया देवदत्तः, मूलदेवेनापि सा जाषिता, नगयोरपि स्नेहो जातः, यतः
मृगा मृगैः संगमनुव्रजति । गावश्च गोनिस्तुरगास्तुरंगैः ।। मूर्खाश्च मूर्खः सुधियः सुधीनिः ।।
For Private And Personal Use Only