________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
१७०
धर्म- समानशीलव्यसनेषु योगः ॥ १॥ तस्मिन् समये देवदत्तांतिके कश्चिहीणावादकोऽचलानिधः सः ।
मागात, तेन वादिता वीणा, कि. रस्वरेण गानं कृतं, मोहिता देवदत्ता, प्रशंसितो वीणावादकः, तदानीं मूलदेवः किंचित् स्मित्वावमहो महानिपुण नज्जयिनीजनो गुणागुणयोर्विवेचनं जानाति हंस व दुग्धपयसोः! इति वक्रोक्तिं श्रुत्वा वेश्यावग्नो मूलदेव ! किमत्रास्ति झूणं, यत्त्वं ममोपहासं करोषि? यदि किमपि क्षुणं नवति तहक्तव्यं, मूलदेवेनोक्तं श्रूयतां? अशुधो वंशः, सग. | तंत्री, वेश्ययोक्तं त्वया कथं झातं? ततो मूलदेवो वल्लकी करे कृत्वा वंशे पाषाणखमं, तंत्र्यां केशं चादर्शयत्. ततो मूलदेवो वीणां सज्जीकृत्य स्वयमवादयत्, तेन वीणानादेन देवदत्ता परा. धीनमानसा कर्णपरवशा कृता, यतः-सुखिनि सुखनिधानं दुःखितानां विनोदो । हृदयश्रवणहारी मन्मथस्याय्यदूतः ॥ अतिचतुरसुगम्यो वल्लनः कामिनीनां । जयति जगति नादः पंचमश्चोपवेदः ॥१॥ अतिविस्मिता देवदत्ता, वीणावादकोपि विस्मितः, ततश्चिंतितमुन्नान्यामहो एतस्य कलाकौशलं सकललोकचमत्कारकारकं ! ताभ्यां पूजितो मूलदेवः, अागता भोजनवेला, विसर्जितो वीणावादकः, देवदत्तया गणितं नो माधवीसखि! कंचिदंगमर्दकं समानय ? येन मृलदेवेन समं
For Private And Personal Use Only