________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१६०
धम एवं वर्धमाननावः स रंकः पश्चादुपाश्रयमागतः सुखेन सर्व दिनं निनाय, रात्रौ वकस्मादलि. जाटाहाराजीर्णत्वादूधिोवमनादिनिर्विशचिका जाता, ग्लानीनृतो रंकसाधू रात्रौ गुरुजिनियमितो
निधनं गतः, पुनर्यत्र स नत्पन्नस्तदाह-अवंत्यां श्रेणिकराजपट्टे कूणिकः १, तत्पट्टे नदायनः २, तत्पट्टे नवनंदाः ३, तत्पट्टे चंगुप्तः ४, तत्पट्टे बिंदुसारः ५, तत्पट्टेऽशोकश्रीः ६, तस्य सुतः कुणा. लः , स कुणालो बालत्वेनांधः, तत्पत्नी धारिणी, तस्याः कुदौ समुत्पन्नोऽसौ रंकसाधुजीवः, जा. तमात्र एव पितामहेन दत्तराज्यस्त्वं संपतिनाम राजाभूः, वयं ते रंकदीक्षादातारो मुनयः, पुनपो. ऽवग्जगवन्नेता राजसंपदो जवत्प्रसादतो मया लब्धाः, नगवन् ! यदि तदा युष्माकं दर्शन नाभवि प्यत्तदा मम क्वेडर राज्यसंपदोऽनविष्यन् ? युष्मानिः पूर्वजन्मनि संयमो दत्तः, तेन यूयं मम गु. रवः, यस्मिन्नपि नवे नवंत एव मम गुरखो भवंतु, श्रीसुहस्तिकसूरिसह. राजन्नाजन्मस्वर्गापवर्गसु. खदं जिनधर्म ज? येन धर्मेण संसारानिस्तारो जवति, ततो राजा बहुपरिवारयुतो गुर्वतिके धर्म शृणोति, श्रीसुहस्तिकसूरयो धर्म कथयंति, यथा-वर्गः स्यादपवर्गो वा-मुत्राईधर्मशालिनां ।। श्ह हस्त्यश्वकोषादि-संपदश्चोत्तरोत्तरा ॥१॥ प्रत्यग्रहीदथ नृप-स्तदने तदनुझ्या ॥ बहन
For Private And Personal Use Only