________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषाययः.तदक
धर्म: | संकीर्णत्वाच्च पृथक्पृथक स्थितावावां, तदानीं दुनिक्षे प्रवर्तमाने महर्डिकाः श्राघा अस्मभ्यमशन
पानखादिमस्वादिमादि बहुधा वितरंतिस्म. अन्यदा कस्यापि श्रेष्टिनो गृहेऽस्मदीयाः साधवो भिदा. यै ययुः, तदैको रंकस्तेषां पृष्टस्थोऽनं बहुप्रकार वितीर्यमाणं वीदय मार्गे मुनीन जगौ, नो मुनयः ! अहं बुदितोऽस्मि, दीनो दुःस्थो पुर्नगश्चास्मि, म्रियेऽहं, तेन मे किंचिनोजनं दीयतां? साधवो जगुर्गुवो जानंति, वयं तु तदधीनाः स्वयं दातुं किमपि नेश्वराः. ततो मुनिभिः सार्च को गुर्व तिके गतः, गुरुपार्श्व गत्वा च भोजनमयाचत, तदा गुरुभिरतिशयझानव निस्तस्यातनं नवं दृष्ट्वा प्रोक्तं, भो निक्षुक ! वं चेद् व्रतं नजसे, तदास्मत्पाद्भिक्तं लगसे, तदा स रंकोचिंतयद्यथाअचिंतयदयं रंक-श्चिरं कष्ट सहाम्यहं ॥ तहरं व्रत कष्टं । यथेष्टं यत्र जुज्यते ॥ १॥ रंकः प्रा. ह मम संयमै ददतु, ततो गुरुचिस्तस्मै संयमश्रीविश्राणिता, अल्पायुमत्वा तस्यानपानदानेन नो. जयित्वा भाववृष्ये साध्वीप्रतिश्रये साधुयुतः स रंकसाधुः प्रेषितः, साध्वी निर्महेन्यप्रियापुत्रीयुतानि. श्व वंदितः स रंकमुनिः, तदा ध्यातं तेनाहो धर्मस्य साम्राज्यं ! मया यत्कदाचिद् दृष्टं नान्नं तद्नु. | तं, एवंविधाः साध्व्यादयो मामद्यदीक्षितं वंदंते.
For Private And Personal Use Only