________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्म- जायमानोऽस्ति, यतः- यस्मिन् दृष्टे भवेन्मोहो। द्वेषश्च प्रलयं व्रजेत् ॥ स विज्ञेयो मनुष्येण ।।
बांधवः पूर्वजन्मनः ॥ १॥ इत्येवं विमृश्य प्राप्तमूर्गेऽसावनितले पपात. याः किं जातमिति वदन परिबदो दधावे, व्यजनैज्यिमानश्चंदनैश्च सिच्यमानोऽवनिशासनो जातिस्मरणमासाद्योदस्थात्. स राजा जातिस्मृत्या तं प्राग्जन्मगुरुं झात्वा सुहस्तिनं तदैव वंदितुमागात्. त्रिःप्रदक्षिणीकृत्य पंचां. गप्रणतिपूर्वकमार्यसुहस्तिनं गुरुं नत्वा स जिनधर्मस्य फलं पप्रब. सुहस्ती जगवानाख्यत् , अहो संप्रतिनरेश! जिनधर्मस्य फलं मोदः स्वर्गश्च, पुनः पृथ्वीशः पप्रज, सामायिकस्य किं फलं ? गुरु राह सामायिकस्य यत्पुण्यं भवति तस्य संख्यां कर्तुं न शक्यते, हे नगवन्नव्यक्तसामायिकस्य किं फलं? राजन् ! राज्यादिकं फलं. एतचनं श्रुत्वा राज्ञः प्रत्ययो जातः, जातिस्मृत्याऽव्यक्तसामायि कफलं झात्वा सुहस्तिनं नत्वा पार्थिवः प्रोवाच, हे जगवन् ! यूयं मामुपलदयध्वे किं वा नोपलदा यध्वे ? झानोपयोगेन झात्वार्यसुहस्त्याह, हे नरेश्वर ! त्वामहं सम्यगुपलदाये, त्वमात्मीयपूर्व गवच रित्रं सावधानो नृत्वा शृणु ?
हे राजन ! वयमार्यमहागिरिणा साध गबेन सममेकदा कौशांब्यामागताः, साधुबाहुल्यादसतेः
For Private And Personal Use Only