________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | तत् श्रुत्वा तस्मै पारितोषिकं दानं दत्वा कुमारसंयुतो राजा जिनेश्वरं नंतुं समाययौ तत्र गत्वा जि. नं त्वा क्तिनावितमानसो यथास्थानं निषसाद पत्रांतरे घनस्थो जिनः सर्वज्ञापानुगया वाया जंतूनां प्रतिबोधार्थ धर्म देशनां विदधे, यथा
मंजूषा
g
जो नव्या श्द कर्तव्यो । जिनार्चननमस्कृतौ ॥ पूर्वपाठश्रवणे । चाप्रमादो निरंतरं ॥ १ ॥ पुण्यात्मा यो वेज्जीवो - ऽप्रमत्तो धर्मकर्मणि ॥ तस्यापदपि सौख्याय । नवेद्भाग्योदयस्तथा ॥ ॥ २ ॥ इमां देशनां श्रुत्वा मेघस्थो राजा जातव्रतपरिणामो गृहं गत्वा दृढरथंप्रति प्रोचे. बंधो ! राज्यं गृहाण ? यहं तु व्रतं प्रतिपद्ये, सोऽवादीदहमपि त्वया सह व्रतं करिष्ये ततो मेघरथेनारतनयो मेघसेनो राज्ये निवेशितो, दृढरथात्मजो रथसेनानिव यौवराज्यपदे स्थापितः ततः स्वयं जूपानां चतुःसहस्रैः पुत्राणां सप्तशतैश्च सार्धं बंधुना च समं जिनांतिके प्रववाज स मेघरथो राजर्षिः सदा समितिगुप्तिसंयुक्तो निजदेहेऽपि निरपेक्षः परीषदानधिसेहे. एवं काले गछति बहून जीवान् प्रतिबोध्य जगतीतले विहृत्य धौतकर्ममलो घनस्थो जिनो मोक्षं ययौ. मेघरथर्षिणाच स्थानविंशतिनिस्तीर्थकरगोत्रकर्मार्जितं. तानि विंशतिस्थानकानि यथा -- यरिहंत १ सिद्ध पत्र
For Private And Personal Use Only