________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
७३
धर्म| यण ३ | गुरु ४ थेर ५ बहुस्सुय ६ तवस्सीसु ॥ वलया एएसि । अनिकनाणोक्नंगे अत मंजूषा
॥१॥ दंसण ए विणए १० बाव-स्सए य ११ बंभवए निरईयारो १२॥ खणलव १३ तवच्चि याए १४ । वेधावचे १५ समाहीय १६ ॥२॥ अपुवनाणग्गहणे ११ । सुअात्ती १० पवयणे १५ पजावणया ५०॥ एएहिं कारणेहिं । तिबयरत्तं जहर जीवो ॥ ३॥ ततः स सिंहनिःक्रीडितं तपश्चचार. एवमन्यान्यपि तपांसि तेन तप्तानि. सम्यग संयमं वर्षलदमन्यून पालयित्वा सानुजो जगवान मेघरथो राजर्षिस्तिलकाचले पर्वतेऽनशनं व्यधात्. मासपर्यतेऽनशनं समाग्य स समाधिना कालं चक्रे. गतो दशमो नवः. एकादशे च नवे स सर्वार्थसिधिसंज्ञे विमाने सुरः संजजे. अय द्वादशो नवः कथ्यते यथा
श्तश्चात्रैव भरतक्षेत्रे कुरुदेशे प्रवरपाकारोपगूढं, कपाटपरिखापरिमंडित, सतोरणं, चतुर्दिक्ष वा. पीकृपतमागवाटिकाभिरामं, वृन्नामिनीनालस्थलतिलकोपमानं, पंडितसमृहनगरगुणवर्णनावसरे स्तयमानं, सर्वगुणैः सुंदरं हास्तिनापुरं नाम नगरमस्ति. यस्मिन्नगरे दारिद्यस्यैव दारिद्यमस्ति, अधर्मस्यैव पीमनं, अन्यायस्यैव च निग्रहो नान्यस्येति. तस्मिन्नगरे ईदवाकुवंशतिलको विष्वकसेन व
For Private And Personal Use Only