________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsur Gyanmandi
धमा | सेनावान् विश्वसेनो नाम नृपोऽस्ति. तस्य राज्ञः पुण्यलावण्यनिपुणा धर्मरुचिराचिरादेवीति प्रि
यास्ति. इतश्च नाद्रपदे मासे कृष्णसप्तम्यां भरणीगते चंडे सर्वग्रहेषूच्चस्थानस्थितेषु निशांतरे स. मंजूषा
वार्थसिधिविमानात् वयस्त्रिंशत्सागराण्यायुः परिपूर्य मेघरथदेवजीवोऽचिरादेव्याः कुदिसरसि हंसवदवतीर्णः. तस्मिन् समये सुखसुप्ता देवी चतुर्दशमहास्वप्नानद्रादीद्यथा-मातंग १ वृष २ हयदाः ३ । साभिषेकेंदिरा ४ तथा । पुष्पमालें एदु ६ सूर्यो १ च । धज कुंजी ५ सरोवरं १०॥ १॥ सागरश्च ११ विमानं १५ च । रत्नानां संचयस्तथा १३ ।। निधूमो हुतक् चेति १४ । स्वमा बाग मन्नाषिताः ॥२॥ देवीमान समान दृष्ट्वा जागरिता सती नपराज गत्वा प्रमोदनरनिर्भरा समाच. ख्या. तान स्वमान् श्रुत्वा प्रहृष्टमुखपद्मो जगतीपतिजगाद. हे देवि! सर्वलक्षणसंपूर्णस्तवात्मजो ना. वी. स्वप्नस्यैतत्फलं श्रुत्वा राझी कुस्वमालोकशंकिनी धर्मचिंतया रात्रिशेषकमतिक्रमयतिस्म. प्रगे सं. जाते राझा निजपूरुषैरष्टांगनिमित्तानपंडिताः समाहूताः. ते कृतमंगलोपचारा नृपोकसि संप्राप्ता दत्तासनेषु चोपविष्टाः. कुसुमादिभिश्चर्चिता राझा स्वप्नफलं पृष्टाश्चैवं वनापिरे, हे जगतीपतेऽस्माकं शास्त्रे द्विचत्वारिंशत्वनाः संति, तेषु त्रिंशन्महास्वप्नाः संति. तवाहतां चक्रिणां च मार एतांश्चनु.
For Private And Personal Use Only