________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंजूषा
धर्म-। नद्य यांनोधि-मगाधं त्वामुपस्थिताः ॥२॥ अतः परं पुत्र त्वयान्यत्र कुत्रापि न गंतव्य स्वे.
बयात्रस्थ आनिर्वधभिः समं त्वं नोगान भुंदव? कृतपुण्यो दध्यौ किं स्वप्नो लभ्यमानोऽस्ति ? अ
थवा काचिद्देवमायास्ति, अथवा यद्भावि तद्भवतु, सांप्रतं तु स्वर्गसुखमेवमुपस्थितं. एवं ध्यात्वा कृ. ११० तपुण्योऽवग्मातर्मम सर्व विस्मृतं, अधुनात्रागां शुभकर्मोदयात्. एवमुक्त्वा मातुरानंदमुत्पाद्य स चि.
ते चिंतयति-श्रीयोगः सुदृशां योगः । स्वयंवरमिव द्वयं ॥ नपस्थितमतो व्योम-प्रसृतैः किं वि. कल्पनैः ॥ १ ॥ मातर्मया त्वदीयाझा । देवशेषेव सुंदरा ॥ पालनीया सदा यत्ना-दिहामुत्र सु. खप्रदा ॥२॥ क्रमाञ्चतस्रो नार्यो गर्न दधुः, चतसृणां नार्याणां चत्वारः पुत्रा जाताः, तेषां जन्मो त्सवः कृतः, तस्य तत्र तस्थुषो हादशवत्सराः सुखनिममस्य द्वादशघटिका व गताः.
ततोऽन्यदा वृष्या प्रोक्तं, अवतीनां चत्वारः पुत्रा बनूवुः, तेन राजात्मनः श्रियं न गृहीष्यति, ततोऽसौ यतः स्थानादानीतस्तत्र स्थाने मुच्यते, तानिरुक्तं मातः कयमयमात्मनां लदम्यादिवर्धको मुच्यते? वृष्योक्तं युष्माकं वरो रुचितो मोक्तुं न शक्यते. तानिरुक्तं हे मातस्त्वया कारापितोव. रः कथं मुच्यते? जरत्योक्तं जो मूढाः! न झायते पुरुषस्वरूपं, कदाचिदसावात्मनां श्रियं बलाद्
For Private And Personal Use Only