________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
धर्म- ग्रहीष्यति तदात्मनां का गतिः? अतोऽयं स्वस्थाने मुच्यते यथावयोर्खदमीग्राहकोऽयं न जवति. ए. ।
.... तद्वचनं स्थविराप्रोक्तं श्रुत्वा वधूनिरनिष्टमपि तद्भयेन सर्व प्रतिपन्नं. ततस्तानिर्वधूचिस्तामेव खट्वां मंजूषा
सज्जीकृत्य स शायितः, स्नेहतः शंबलार्थ मध्ये रत्नानि क्षिप्त्वा मोदकाश्चत्वारो वस्त्रांचले बघाः. ततो वृछा तं तत्र सुप्तं निडापरवशमुत्पाट्य निशि यतो गृहीतस्तत्रैव स्थाने मुमोच. अत्रांतरे स एव सार्थवाहो हादशवर्षाणि देशांतरे ब्रांत्वा तस्मिन्नेव दिने तस्मिन्नेव स्थानकेऽवततार. कृतपुण्य कप्रिया सार्थवाहं समागतं ज्ञात्वा प्राणप्रियविलोकनकृते सपुत्रा तत्रागता, यत्र देवकुले पूर्व कृत पुण्यकः तायितः. प्रजातं जातं, परं पतिं सुप्तं दृष्ट्वा सा पार्श्वे स्थिता, तावत्कृतपुण्यको जागरितः, तावदये स्थितां सपुत्रां स्वां पत्नीं ददर्श. कृतपुण्यकश्चिंतयति किमेतत् ? तद्गृहं क? ताः स्त्रियश्च क गताः? तघ्नं क गतं ? किमेतदिंद्रजालं? किं वा मे मतिभ्रमः? किं वा देवेनोत्पाट्यात्र स्थानेऽहं मुक्तः? इत्यादि चिंतयन् स जार्यया जाषितः स्वामिन्नेहि गृहं, तवैष पुत्रः, अतस्त्वमेनं सं. नाषय ? निजोत्संगे च स्थापय ? तेनापि पुत्रो निजोत्संगे आलिंगनं दत्वा स्थापितः. तत नबितः पुत्रमग्रे कृत्वा पत्नीसहितः कृतपुण्यकः स्वगृहे समागात्. स्त्रिया च नत्या गौरवितः स्नानाद्यन्नपा
For Private And Personal Use Only