________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
1
मंजूषा
धर्म | वितरणं न काप्यदो निष्फलं ॥ ३ ॥ वर्षे यावज्जिनाः सर्वे । यथेष्टं दानमन्वदं । ददते स्वर्णरू प्यादि । याचकेन्यो मुखोदितं || ४ || नृणां पृथिवीं सर्वो । कृत्वा सर्वे जिनेश्वराः ॥ दीक्षां लात्वा ततः दीप - कर्माणो यांति निर्वृतिं ॥ ९ ॥ इत्यादि सिद्धसेनोक्तधर्मकथां श्रुत्वा राजा राज्यं पालयन् जैनधर्मे चाराधयति, लोकानां च यथेप्सितं दानं ददाति, जूरिदानेन विक्रमादित्यो राजा श्रीवीरजिनेश्वरसंवत्सरपरावर्ते कृत्वा निजसंवत्सरं चक्रे..
१२
पुनरेकस्मिन् दिने विक्रमादित्यः सिद्धसेनगुरोः पार्श्वे धर्मे श्रोतुं समागात्, सूरिस्तस्मिन् धमोपदेशे शत्रुंजयमाहात्म्यमत्रवीत्, यथा-यः श्रीशत्रुजये तीर्थे । श्रीयुगादिजिनेश्वरं ॥ वंद क्तितस्तस्या-नंतं पुण्यं प्रजायते ॥ १ ॥ शत्रुंजये कोटिगुणं । स्वभावस्पर्शने मतं ॥ मनोवचनकायानां । शुद्ध्यानंतगुणं गवेत् ॥ २ ॥ एकैकस्मिन पदे दत्ते । शत्रुंजय गिरिप्रति ॥ नवकोटिसदस्रेन्यः । पातकेन्यः प्रमुच्यते ॥ ३ ॥ वज्रलेपायितैः पापै – जैतुरत्यंत दुःखनाम् । तावद्यावन्न सि हाद्रि - मधिरुह्य जिनं नमेत् ॥ ४ ॥ मयूरसर्पसिंहाद्या । हिंसा व्यप्यत्र पर्वते । सिद्धाः सिद्ध्यंति सेत्स्यति । प्राणिनो जिनदर्शनात् ॥ ९ ॥ तेषां जन्म च वित्तं च । जीवितं सार्थकं च ये । सि
For Private And Personal Use Only