________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मंजूषा
धर्म- महाव्रतधरा धीरा । नैदयमात्रोपजीविनः ॥ सामायिकस्था धर्माप-देशका गुस्खो मताः ॥३॥
परिग्रहारंनममा-स्तारयेयुः कथं परान् ॥ स्वयं दरिद्रो न पर-मीश्वरीकर्तुमीश्वरः ॥ ४ ॥ दुर्गतिप्रपतत्प्राणि-धारणाधर्म नच्यते ॥ संयमादिर्दशविधः । सर्वझोक्तो विमुक्तये ॥ ५॥ इत्यादि सिघसेनगुरूदितं धर्ममाकर्ण्य विक्रमादित्यो राजा जिनधर्मरतो जातः, तेन राझा सिघसेनाचार्यसमीपे श्रावकत्वं प्रपेदे, तस्मिन्महाकालपासादे नृपतिः श्रीपार्श्वजिनेशितुर्विवं स्थापयामास, श्रादरात पूजयामास च.
तस्मिन्नेव दिने विक्रमार्को नृपतिस्तस्मिन जिनालये देवपूजाकृते च ग्रामसहस्रं ददौ, हादशव्रतसंयुक्तं सम्यक्त्वं च सला, पुनः सिघसेनो गुरुः प्राह राजन ! जिनः श्रियश्चारुफलं दानमेव प्रोक्तं, श्रेयःसौख्यं यतो नवेत् , यतः-पश्चादत्तं परैर्दत्तं । लन्यते वा न लन्यते ॥ स्वहस्तेन च यहत्तं । लन्यते नात्र संशयः ॥ १॥ मामस्थाः दीयते वित्तं । दीयमानं कदाचन ।। कूपारामग. वादीनां । ददतामेव संपदः ॥२॥ पात्रे धर्मनिबंधनं तदितरे प्रोद्ययाख्यापकं । मित्रे प्रीतिविव. | धुकं रिपुजने वैरापहारदामं ।। मृत्ये नक्तिभरावहं नरपती सन्मानपूजाप्रदं । नट्टादौ च यशस्करं।
For Private And Personal Use Only