________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandi
धर्म-तत्र स्तोत्रे 'क्रोधस्त्वयेति' त्रयोदशं काव्यं मंत्रगर्जितं सुर्यािवध्यधात्तावत्तल्लिंगं विधानवत् , त. मंजपा मध्यात्पार्श्वजिनः प्रकटीवनृव, तत् श्रीपार्श्वविं निर्गतं वीक्ष्य सूस्रािट प्राहायं देवो मदीयां स्तुति.
मद्भुतां सहते, राझोक्तं जगवन् कस्त्वं ? किं चेदमद्भुतं दृश्यते ? स ऊचेवधूतोऽहं वृष्वादिनः सूरिमुख्यशिष्यः सिघसेनानिधः केनचित्कारणेन गणाहिर्निर्गतः पृथ्व्यां भ्रमन् गरिदेशेषु च. व्यान प्रतिबोधयन्नस्मिन् पुरे समागतोऽस्मि, एतत् श्रीपार्श्वनायस्य किंवं धरणेद्रादिगीर्वाणसेवितं व. सुधातलानिर्गतं, त्वमेनं देवं मोददायक सेवस्व ? तथा त्वं मां किं नोपलदायसे? येन मया त्वं पूर्व दिनिकरायात इत्यादिश्लोकः स्तुतस्तत्किं विस्मृत ? तां स्तुति श्लोकचतुष्टयमयीं स्मृतिमा. नय? ततः स्मृतिमागतः मित्रसेनाचार्यो गुरुः, तं गुरुं नत्वाग्रे समुपविश्य स धर्म शृणोति, गुरुस्तस्य प्रासादस्य प्रबंधं प्राह, अत्रातिसुकुमालकथा ग्रंथांतराहाच्या. तस्य पुत्रेण महाकालनाम्नेष प्रासादः कारितः, कालक्रमाद् द्विजैरत्र पार्वतीपतेटिंगं स्थापितं, अतो हे राजेंनं देवं जजस्व ? यतः-नीरागोऽसौ जिनो देवो। ददाति पदमव्ययं ॥ सुरासुरनराधीश-पदवीमपि सुंदरां॥१॥ | सर्वज्ञो गतरागादि-दोषस्त्रैलोक्यपूजितः॥ यथास्थितार्थवादी च । देवोऽहन परमेश्वरः ॥२॥
For Private And Personal Use Only