________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | क्षेत्राचलं यांति । परेषां व्यर्थमेव तत् || ६ || तीर्थानामुत्तमं तीर्थे । नगानामुत्तमो नगः ॥ से मंजूषा त्राणामुत्तमं क्षेत्रं । सिकादिः श्रोजिनैर्मतः ॥ १ ॥ इत्यादि पुराणेऽप्युक्तं ष्टषष्टिषु तीर्थेषु । यावाया यत्फलं जवेत् ॥ व्यादिनायस्य देवस्य । स्मरणेनापि तद्भवेत् ॥ ८ ॥ स्पृष्ट्वा शत्रुंजयंती २२५ । नत्वा रैवतकाचलं । स्नात्वा गजपदे कुंडे । पुनर्जन्म न विद्यते || ७ || पव्योपमसहस्रं तु । ध्यानामनिग्रहात || दुःकर्म दीयते मार्गे । सागरोपमसंचितं ॥ १० ॥ यस्मिन् शत्रुंजये तीर्थे । सिसौख्यप्रदे सदा || पुंडरीकादयोऽनेके । सिहा गणभृतः पुरा ॥ ११ ॥ यतः - चित्तस्स पु· सिमाए | समणाणं पंचकोपिखिरिन || सिद्धिगन पुंडरिन । जयन तं पुंडरीयति ॥ १२ ॥ जहाच जसाई - सगरंता रिसहवंसजनरिंदा || सिद्धिं गया व्यसंखा । जयन तं पुंमरीयति ॥ || १३ || जहिं रामाई तिकोमी । इगनवर नारया य मुलिका || जाया न सिकिराया | जयन तं पुंडरीयति ॥ १४ ॥
एवं गुरूपदिष्टं श्रीशतुंजयमाहात्म्यं श्रुत्वा विक्रमादित्यः प्रोवाच हे जगवन् ! जवदंतिके धर्मः श्रुतः, यधुना शत्रुंजयतीर्थ नंतुं मे मनोरथो वर्तते. गुरुणोक्तं राजन् धर्मे मा प्रमादी, श्रीगुर्वादे
For Private And Personal Use Only