________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | एतद्वैतालिकस्योक्तं श्रुत्वा सविस्मयं नृपेन चित्तेऽचिंति हो दुष्टधियः खला मर्त्यजन्म मुधा हारयंति तर्हि पश्याम्यदमयं बली योगी मे किं करिष्यति ? तदानीं समयोचितमहमपि करिष्यामि, मंजूषा यतः - प्रतीतं नैव शोचंति । नविष्यन्नैव चिंतयेत् । वर्तमानेन कालेन । वर्तयंति विचक्षणाः ॥ २१ ॥ १ ॥ एवमुक्त्वा तवं स्कंधे कृत्वा विक्रमार्को योगिराट्पार्श्वे मुमोच शवं समानीतं दृष्ट्वा योगीशो मुदितः प्राह, यहो नृपते ! तवाहं रक्षार्थं शिखाबंधं करोमि, यतो दोमं वितन्वतस्तव विघ्नो न जायते, यतः --- राक्षसव्यंतरप्रेत उतदैत्यादयः पुनः ॥ केऽपि तवापि नो विघ्नं । जवंति कर्तु मत्र हि ॥ १ ॥ गदां यतो विद्या साधका धुरि कुर्वते ॥ ततः समीहितं सर्वे । तेषां जवति निश्चितं ॥ २ ॥
एवमुक्त्वा स दुष्टमानसो योगी महीपतेः शिखाबंधं कर्तुं निखिलां सामग्रीमानयामास, महीशस्य मस्तकोपरि तत्क्षणाविखाबंधं विधाय दुष्टमानसो योगिराट् स्वमान से मुमुदे राजा दध्यावयं पाखी स्फुटं दुष्टो विद्यते मया तथा विधातव्यं यथा मम सुखं भवेत, ततो यावद्योग नृपं वह्निकुंडे दिपति तावद्पोऽमिवेतालं स्मृत्वा सावधानीय चिंतयत्यदो दुरात्मनाननेनेदानीं स्वोदरपू
For Private And Personal Use Only