________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्म | चिंता | मृगेंद्रस्य न जायते ॥ १ ॥ एवमुत्तरसाधकत्वेन स स्थापितः, योगिनानापि भो राजेंडास्यां वशाखायां बधस्य शवस्य समानयनं कुरु ? इत्युक्त्वा स दुष्टधीः शवानयनाय महीपालं प्रेषयामास, योगी स्वयं च खदिरदारुनिरमिकुं ज्वलज्ज्वालं कृत्वा ध्यानं कर्तुं प्रवृत्तः, उपस्तस्मिंस्तरौ
तं समारुह्य दवरकं खित्वा मृतकं पातयित्वा शीघ्रं वृक्षाद्भूमावुत्तीर्णवांस्तावत्तन्मृतकं पुनर्वृक्षे चतिं वीक्ष्य नृपतिः पुनर्वृदामारूढस्तथैव शवं पातयामास एवं द्वित्रिवारान कृत्वा शवं च पुनरूर्ध्वगतं दृष्ट्वा कष्टं वीक्ष्य नृमिभुजामिवैतालिकः स्मृतः, सोऽपि स्मृतमात्रोपस्थितो मृतकशरीरमाश्रि
मेदिनीनायकं प्रति प्राद हे राजन् ! मया कथ्यमानं किंचित्कथानकं श्रूयतां ? राजावग हे शब ! पुरानी कथाममा कथ्यतां ? महीपतीर शबेन पूर्वकथा कथिता. पत्र वेतालपंचविंशतिकाव तार्या, पंचविंशतिकथानकैस्तां निशामतिवाह्य निशांते नृपंप्रति वैतालिकः प्राह यथा - राजन्नयं बी योगी । त्वां बलिं पुरुषोत्तमं ॥ विधाय स साधयिषु - रस्ति कांचनपौरुषं ॥ १ ॥ अतोऽस्य योगिनस्त्वं हि । मा विश्वासं कृथा नृप । दुरात्मायं वली योगी । विद्यतेऽधर्मशेखरः ॥ २ ॥ यतः - मयोपकृतमेतस्य । वक्रस्येति न विश्वसेत् || दत्तदीरोऽपि दुष्टा हि - दुर्जयो दशति डुतं ॥ ३ ॥
For Private And Personal Use Only