________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म- ये किमेवंविधाः पापप्रपंचरचना मंडिताः! श्राहृतिसमये वह्निकुंडे तं योगिनमेव वलिं कृत्वा वि. मंजूषा
क्रमार्को राट स्वर्णमयं मर्त्यमसाधयत्, तदैव गांगेयनराधिष्टायकः सुरः प्रत्यदीय राज्ञे तत्पनावं
प्रकाश्य तूर्ण तिरोदधे, विक्रमादित्यो राजा तं कनकपुरुषममिकुंमादादाय महता महेन रवेरुदये पु. २१५
यो प्रविवेश, तदा मंत्रिपृष्टो राजा योगिसंगवमशेष वृत्तांतं मंत्रिलोकानां पुरतः कथयामास, मंत्रीश्वरा जगुः परप्राणिनां द्रोहः कृत यात्मन्येव पतति नात्र संशयः, यथा-यात्मनः कुशलाकांदी। परद्रोहं न चिंतयेत् ।। स्थविराय कृतो डोहो । वध्वा एवापतद्यतः॥१॥ यत्र वीरश्रेष्टिस्थ विरामा. तृपुत्रनायकथा वाच्या. अथ विक्रमादित्यदानाधिकारः सूत्रोक्तः कथ्यते, यथा-एकस्मिन दिने वृघ्वादिसूरिशिष्यः सिम्सेनदिवाकरः सर्वज्ञसूनुविरुदं वहन महीतले विजहार, एवं नगरे नगरे ग्रामे ग्रामे जिनोदितं धर्म प्ररूपयन बहून् नव्यान् प्रतिबोधयन् स मह्यां विचरति, एकदात्यां श्रसिघसेनदिवाकरमागवतं गुरुं वहिः क्रीमायै गबन विक्रमार्को निरीक्ष्य पत्रपरीवार्य चेतसा नमश्चक्रे. तदानीं सिम्सेनसूरिदक्षिणं करमुदिप्य धर्मलानं ददौ, तदा राजा प्राह मह्य धर्मलानः कथं दीयते? यूयं केन वंदिताः? सूरिसह नवता सर्वज्ञपुत्रपरीक्षार्थ वयं वंदिताः, यथा-सरिः
For Private And Personal Use Only