________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsur Gyanmandir
धर्म- प्रोवाच नृपाल | वंदमानाय दीयते ॥ कायेन वंदिता नैव । मनसा वंदिता वयं ॥ १॥ श्रुत्वैतक.
र्षितो नृपो-वरुह्य कुंजरात्ततः ॥ वंदित्वांतर्गुरुं स्वर्ण-कोटिं चादापयत्तदा ॥२॥ निर्लोपत्वा
त्तदाचार्यो । जगृहे न नृपार्पिता ॥ कथितत्वान्नृपः पश्चात् । स्वर्णकोटिं ललौ न हि ॥ ३ ॥ तदा १२०
सूरेरनुझया तघन मंत्रिमुख्यैर्जीर्णोधारे व्ययितं, राजवाहिकायां च लिखितं, तत्स्वरूपं दृष्ट्वा पंडि. तैरुक्तं यथा-धर्मलान इति प्रोक्ते। दूरादचितपाणये ॥ सूरये सिम्सेनाय । ददौ कोटिं नरा. धिपः ॥ १॥ चमत्कृतिकृते मि-नायकस्यान्यदा प्रगे। श्लोकचतुष्टयं कृत्वा । सिघसेनो दि. वाकरः ॥२॥ राझो निकेतनहारे । गत्वा चेति जगौ तदा ॥ जो द्वाःस्थाहं महीशस्य । मिल. नायागतोऽस्मि च ॥ ३ ॥ लिखित्वा पत्रके श्लोक-मेकं हारस्थपाणिना ॥ प्रेषयामास सूरीशो। चुपपार्श्वे विशारदः ॥ ४ ॥ तथाहि-दिदृनिकुरायात-स्तिष्टति हारिवारितः॥ हस्तन्यस्तच. तुःश्लोकः । किंवागबतु गलतु ।। ५ ।। ज्ञात्वा श्लोकार्थम-शो। रंजितो हाःस्थपाणिना ॥ प्रतिश्लोकं पुनः प्रेष-यामास गुरुसन्निधौ ॥ ६॥ तथाहि
दीयतां दशलदाणि । शासनानि चतुर्दश ॥ हस्तन्यस्तचतुःश्लोको । यहागातु गवतु ।।७।।
For Private And Personal Use Only