________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
११
धर्म- झातश्लोकार्थसूरीशो । गत्वा मध्यगृहं नृपं ।। पूर्वाशास्थितमालोक्य । पुनः श्लोकं पपाठ च ।।७।। मंजूषा
अपूर्वेयं धनुर्विद्या । नवता शिदिता कुतः॥ मार्गणौघः समन्येति । गुणो याति दिगंतरं ॥५॥ पूर्वी मुक्त्वा राजा दक्षिणदिग्विजागे स्थितः, पुनरपि सूरिदितीयं श्लोकं पाह-सर्वदा सर्वदोऽसीति । मिथ्या संस्तृयसे बुधैः ।। नारयो लेगिरे पृष्टं । न वदः परयोषितः ॥ १०॥ ततो पश्चिमां स्थिते राझि सूरिस्तृतीयं श्लोकं जगौ-त्वकीर्तिर्जातजाइयेव । चतुरंगोधिमज्जनात् ॥ यातापाय महीनाथ । गता मार्तममंमलं ॥ ११ ॥ ततो नुपे नत्तरायां स्थिते चतुर्थ श्लोकं सूरिः पपाठथाहते तव निःस्वाने । स्फुटितं रिपुहृद्घटैः ।। गलिते तत्प्रियानेत्रे । राजश्चित्रमिदं महत् ।।१।। पुनः पपाठ-सरस्वती स्थिता वके । लक्ष्मीः करसरोरुहे ॥ कार्तिः किं कुपिता राजन् । येन देशांतरं गता ।। १३ ॥ एतत् श्लोकचतुष्टयं श्रुत्वा महीपालो विक्रमार्कश्चेतसि चमत्कृतः सिंहासनाबीचूं समुत्तीर्य नक्त्या नत्वा गुरुं सिम्सेनं जगाद हे महामुने! लसझस्तिवाजिरत्नादिशालितमिदं रा.
ज्यं गृहाण? मां चानुग्रहं कुरु ? सरिजंगाद हे राजन् ! मया मातृपित्रादिनिःशेषा लक्ष्मीः पुरा त्य| क्ता, तेन हेतुना मे मनः सदैव लेष्टुकांचनेषु समं वर्तते, यथा-रिपी मित्रे तृणे स्त्रैणे । स्वर्णे
For Private And Personal Use Only