________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
मंजूषा
২২২
धर्म- ऽश्मनि मणौ मृदि ।। मोक्षे भवे च साधूनां । समं चित्तं सदा नवेत् ॥१॥ भुंजीमहि सदा जो
दयं । रथ्यावासे वसीमहि ॥ शयीमहि महीपीते। कुर्वीमहि किमीश्वरैः ॥ ॥ निर्लोनत्वं नृपो वीदय । सूरीशस्य तदा भृशं ॥ जिनधर्मरतः किंचि-द्धभूव न्यायतत्परः ॥ ३॥ एवं राजा विक्र मादित्यस्तस्मिन् कीरकाष्टविनिर्मिते स्वर्णरत्नजटिते हात्रिंशत्पुत्तलिकासंयुक्ते सिंहासने समुपविष्टो राज्यं करोति.
अन्यदा श्रीसिम्सेनसूरिः श्रीऋषनदेवजिनालये देवं नंतुं ययौ. तदा तत्र चैत्ये सिम्सेना चार्य वंदितुं श्रावकवर्गः सद्यः समाजगाम, स श्रावकवर्गो देवं गुरुं च नत्वा गुरुणा सह गुरूक्तं चै. त्यवंदनं शृणोति यथा-स मंगलं वो वृषध्वजः क्रिया-ज्जटावलीसंवलितांसमंडलः ॥ यदीयमंगं किल सर्वमंगला-श्रितं प्रमोदाय न कस्य जायते ॥ १॥ नव्यांगभृत्कोकिलपुंडरीकं । दुःकर्मरुग्जेदनपुंडरीकं ।। पद्भ्यां पवित्रीकृतपुंडरीक । नताखिलाखंडलपुंडरीकं ॥२॥ नन्मत्तमोहः दिपपुंडरीकं । बाल्ये कृतार्थीकृतपुंमरीकं ।। शिरस्तुषारामघृतपुंडरीकं । त्वां स्तोति चंचपदपुंडरीके । ॥३॥ अतिस्फारनमस्कारान् । सदर्थसहितांस्तदा ।। कथयित्वेति जावेन । सिम्सेनो गुरुजगी ।।
For Private And Personal Use Only