SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा ५५३] धर्म | ॥४॥ नेत्रानंदकरी नवोदधितरी श्रेयस्तरोमंजरी। हर्षोत्कर्षशुनप्रवाहलहरी व्यापलताधमरी ॥ श्रीमधर्ममहानरेंद्रनगरी रागद्विषां जित्वरी । पूजा श्रीजिनपुंगवस्य विहिता क्षेमंकरी देहिनां ॥१॥ ततो 'नमुत्थुणं' इत्यादिस्तुतिनिर्वद्यमानं जिनेश्वरं वीक्ष्य श्रावकवर्गः सूरीशं प्राह हे जगवन्ने वैषैरेतानि शास्त्राणि गुरुसन्निधौ कथं पठितानि? वं श्रावकप्रशंसावाक्यानि श्रुत्वा मुदितमानः सः सिघसेनो गुरुः ‘श्रावस्सहीति' कृत्वा जिनगृहान्नित्योपाश्रये समागतः, कियंति दिनानि च तत्र स्थित्वा ततः पृथिव्यां विचरन् पुनः प्रतिष्ठानपुरे समाययौ, तत्र वृष्वादिसूरिगुरुं नत्वा च तत्र स्थितः. अथैकस्मिन दिने सिघसेनाचार्यो गुरुं वृष्वादिसूरीशं नत्वैवं बनाये, हे नगवन् ! वंदनादिकसूत्राणि प्राकृतानि न शोनंते, अतोऽहं संस्कृतान्येव कुर्वे यदि भवतां रोचते. गुरुः प्राह हे महानाग ! गौतमादिगणेश्वराश्चतुर्दशपूर्वपायोधिपारगा वंदनादिकसूत्राणि संस्कृतानि च कर्तु न जानंतिस्म? तैः संस्कृतानि कथं न कृतानि ? वं किं ततोऽप्यन्यधिको ये नैवं प्रजल्पसि, पुनरेवं गुरुः प्राह हे महानाग! तव पारांचितं पापं जातं, तेन च तव दुर्गतिपातो निश्चितं नविता, त्वया सिधांताशातना कृता, अनेन पापेन च तव संसारे रिब्रमणं नविष्यति. सिठसेनोऽवक स्वामि For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy