________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म
मंजूषा
ऽस्मिन् सारे सर्वशरीरिषु तारतम्यं विद्यते, राजा प्राह जो दिवाकीर्ते त्वयाद्भुतं किं दृष्टं ? यदद् तं दृष्टं भवति तत्सर्वं निर्भयः सन् मत्पुरः सद्यो जवान जल्पतु. नापितोऽवग्गो दशक ! सावधा नो जुत्वा श्रूयतां ? स्वर्गिपुरोपमे प्रतिष्ठानपुरे शालिवाहन नृपालो न्यायतो उवं शशास तस्य रा२१२ ज्ञो विजयाचार्याकुदयुवा सुकोमलानाम पुत्र्यासीत, प्रसरडूपलावण्या सत्कला कला पशालिनी सा. न्यदा जातिस्मरणज्ञानतो निजान सप्त पूर्वजवान वीक्ष्य पुरुषं च सापराधं ज्ञात्वा पुरुषद्वेषिणी जा ता, नादान् दृष्टिपयागतं नरं सा लकुदैर्हेति, नरनामश्रुतेः स्नानं करोति यस्याः पुरोऽन्या कापि रूपशोनां न धत्ते, यथा-सुकोमलातनूप्रोद्य - दीप्तिपुंजपुरो मनाग् ॥ नृपाल त्वद्गृहीतानां । देहदीप्तियते ॥ १ ॥ सा च पुरुषद्वेषात् सर्वर्तुपुष्पफलाढये नगरबाह्यवने तिष्टति तस्मिन् वने दीखन्नीपरिपूर्ण स्वर्णवघतलं स्वर्णपालिमनोहरं स्वर्णसोपानसुंदरं सरोवरमस्ति, मार्जारीरूपभृत्सुरी तयोर्वनसरोवरयो रक्षां करोति तृणकाष्टकचवराद्यपनयनादिना, तस्य तदचनं निशम्य विक्र मार्कोव हे महानाग! त्वया सत्यमुक्तं, रूपतारतम्यं यच त्वयोदितं तत्सत्यमेव. यय संतुष्टो रा जा विक्रमार्कस्तस्मै यावनं दापयामास तावत्स नापितो दिव्यमुकुटकुंमलहार के यर दिव्य वस्त्र युग्म
For Private And Personal Use Only