________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
२१३|
धर्म-धारको देवोऽजवन, तरूपं दृष्ट्वा भूपाद्याः सर्वेऽपि मंत्रिणः सन्यलोकाश्च वाद चित्ते चमत्कृता बन. जा वुः, राझा पृष्टं जो सुरेश्वर! त्वं कुतः स्थानाकिमर्थ चागतोऽसि ? स पाहाहं सौधर्मदेवलोकवासी
सुराचले देवनत्यै गतोऽनवं, तत्र जिनान्नत्वा भूमंडलेऽहं भ्रमन प्रतिष्टानपुरे गतः, तत्रापि देवान्न त्वा यावता नगरश्रियं पश्यामि तावन्मया नुपपुत्री सुकोमला दृष्टा, मया चिंतितमहो राजपुत्र्याः सुंदरं रूपं दृश्यते, ततश्चलितस्तावत् किन्नराणां मुखाद्गीयमानं तावकं साहसं रूपं च श्रुत्वाहं हे न. पते! त्वां वीदितुमागतः, त्वत्परीदाकृते चात्रागां सुंदरानिधो देवः, त्वत्साहसेन तुष्टोऽस्मि, वांछित वरं मार्गय ? विक्रमोऽवग्नो सुरेशाधुना केनापि वस्तुना मम कार्य नास्ति, यतो मम सदने ल. दम्यन्वितं सर्व समीहितमस्ति, ततो देवो महीशाय दिव्यरूपकृचटिकां बलात्वा हृष्टचित्तो वियदि व तिरोदधे, यतः-संतुष्टानाममानां । दर्शनं जातमंगिनां ॥ मोघ च जायते नैव । निशागर्जितवत्कदा ॥१॥
अथकस्मिन् दिने जट्टमात्रो दीनमुखं तं नृपं दृष्ट्वेति पृष्टवान् , हे स्वामिस्ते मनः किमर्थ वा. धते ? तत्सर्व ममाग्रे सत्यं समाख्याहि ? यथा तस्योपचारः क्रियते, नवतश्च तुष्टिनवति, राझोक्तं ।
For Private And Personal Use Only