________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsur Gyanmandir
मंजूषा
धर्म- जो मंत्रीश्वर ! सावधानीन्य श्रूयतां ? सुरोक्तायाः शालभृजः कन्यायाः पाणिग्रहणं विना मम |
जीवितं नास्ति, यतः-अकाणसणी कम्माण । मोहणी तह य वयाण बंगवयं ।। गुत्तोण य म.
गुत्ती । चनरो दुखण जिप्पंति ॥ १॥ दिवा पश्यति नो बूकः । काको नक्तं न पश्यति॥ अ. ११४
पूर्वः कोऽपि कामांधो । दिवानक्तं न पश्यति ॥२॥ मंत्री प्राह हे राजस्तस्याः पुरुषषिण्या यो. षितस्तव पाणिग्रहोऽनर्थमूलं जविष्यति, अतस्तव तया सह पाणिग्रहणं कर्तुं न युज्यते, राजा प्रा. हजो मंत्रिन ! यदि नवतो मदीयेन जीवितव्येन प्रयोजनं स्यात्तर्हि तत्रोद्यमः क्रियतां ? अथ मं. त्रिणा ये ये नपायाः कृताः, येन प्रकारेण च सा नृपपुत्री सुकोमलानाम्न परिणीता, तस्याः कु. दौ च विक्रमचरित्रनामा पुत्रो जात श्यादिः सकलोऽपि वृत्तांतो विक्रमादित्यचरित्रादवसेयः, ग्रंथगौरवमयान्नास्मानिलिखितः. अथ विक्रमादित्यो राट. तस्य सुकोमला च पट्टराझी. तयोः पुत्रो वि. ऋमचरित्रनामा प्रतिष्ठानपुरान्मातृसहितः पितृमिलनाय सद्योऽवंतीपार्श्व समागमत, राजा विक्रमादि. त्यो नार्यापुत्रागमं श्रुत्वा तत्दाणात् सन्मुखमागत्य तयोः पूःप्रवेशं महामहेन कारयामास, ततस्त. योः सप्तमिकमावासं दत्वा न्यायवर्मना विक्रमार्कस्तेन पुत्रेण सह राज्यं पालयामास. एवं तेन
For Private And Personal Use Only