________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | विक्रमादित्येन बहवः कन्यकाः परिणीताः, ताभिः सार्धं च वैषयिकं सुखं भुंजानोऽसौ देवराज श्व राज्यं करोति. मंजूषा कस्मिन् सर्वोत्कृष्टतमे दिवसे सुखप्रदे सन्मुहूर्ते सन्मानपूर्वकं सिद्धविद्यं तदकं समाकार्य २१५ कीरकाष्टमयं रत्नजटितं सिंहविस्तरं मनोरमं सिंहासनं नृपतिः कारयामास तथा तस्मिन् सिंहासने कीरकाष्टमया रत्नखचिता द्वात्रिंशबालनंजिका नृपो योजयामास सन्मुहूर्ते कृतत्वात् कीरकाष्टमयवाच द्वात्रिंशता सुनिस्तत्सिंहासनमधिष्टितं, ततःप्रभृति विक्रमादित्यनृपालस्तस्मिन् सिंहासने स मासीनो निरंतरं न्यायमार्गेण मेदिनीं पालयामास अन्यदा कश्चिद्योगिराट प्रतिहारनिवेदितो उ. पोपांते समागत्यैकं बीजपूरकं छुटौके, एवं वर्षावधिं यावन्निरंतरं स योगिराम नृपतेरग्रे नृस्शिो बीपूराणि दुढौके, एवं काले यात्येकस्मिन् दिने एको मर्कटो राझो हस्तादेक बीजपूरफलं समादाय नीत्वा च यावता बुजे तावत्तन्मध्यादेकं महामूल्यं रत्नं निर्गतं तादृग्रत्नमालोक्य राजा कोशाध्यक्षांतिकात्सर्वाणि फलान्यानीतवान्, तानि फलानि जित्वा मणींचैकीकृत्य वीदय प्रमुदितो राजा प्राद जो योगींद्र ! त्वं महार्थ्यानेतान् मणीन् किमर्थं प्राभृतीकरोषि ? योगी जगौ राजेंद्र ! नृणामु
For Private And Personal Use Only